SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ श्रीअमम // 348 // पृथ्वीपात्रेऽम्भोधितैलेऽभाद्दीपकलिकेव सा / पुरी स्वर्णमणीवप्रप्रभाखच्छिखोज्वला // 38 // एकभृमद्विभृमत्रिभूमाद्यास्तत्र चक्रिरे। जिनेशवृत्तादिभेदाः प्रासादास्त्रिदशलक्षसंख्यया // 39 // पुरीश्रीत्रिकसंस्थानालंकृति सन्मणीमयीम् / श्रीदश्चकारार्हचैत्यश्रेणी वेणीमिवोज्व- चरित्रम्। लाम् // 40 // विदिक्षु तत्र चैकैको द्वौ द्वौ याम्यादिदिक्त्रये / दशार्हाणां धनेशेन प्रासादा दश चक्रिरे // 41 // समुद्रविजयस्याग्निदि- धनदकृताश्याद्योऽभूत्तदग्रतः / यथाक्रमेण बंधूनां प्रासादास्तेन कल्पिताः॥४२॥ उग्रसेननरेन्द्रस्य पुनर्नृपपथान्तिके / प्रासादो निर्ममेऽत्युच्चो न- द्वारकानि रूपणम् | टवद्वहुभूमिकः॥४३॥ सप्राकारा बृहद्वाराः सपताकाः समंदुराः। सहस्तिशालाः कल्पद्रुवृताः सर्वेऽपि तेऽभवन् / / 44 / / तेषां च मध्ये | विदधे बलदेवस्य सान्वयः / क्लप्तमयदृक्प्रसादः प्रासादः पृथिवीजयः॥४५॥ निर्ममेऽष्टादशभूमः सर्वतोभद्र इत्यथ / प्रासादो वासुदेवस्य सौधश्रेणीसमन्वितः॥४६।। व्यधात्सभा तयोरग्रे सुधर्मायाः सहोदराम् / चैत्यं च सिद्धचैत्याभमष्टाग्रशतबिंबयुक् // 47 // सरोवापीदेवगृहोद्यानश्रेणीमनोहराम् / सश्रीकान्तामहोरात्रेणाऽकरोद्धनदः पुरीम् // 48 // इंद्रादेशादुपेन्द्रस्य देवैरिति विनिर्मिताम् / पुरीन्द्रस्य पुरीवाभूत्प्राक्तपोवैभवाहृता // 49 // अस्याः प्राच्यो रैवताद्रिर्दाक्षिणात्यस्तु माल्यवान् / प्रातीच्योऽद्रिः सोमनसः औदीच्यो गंधमादनः // 50 / / नक्षत्रमालां मुकुटकौस्तुभौ पीतवाससी / शाङ्ग धन्वाऽक्षय्यबाणौ तूणौ खङ्गं च नंदकम् // 51 // गदा कौमोदकी नाम रथं च गरुडध्वजम् / उत्तराशापतिः प्रातर्विष्णवे मुदितो ददौ // 52 / / युग्मम् / / मुसलं वनमालां च नीलवखे हलं धनुः / तालध्वज सर्ग-८ रथं तूणावऽदाद्रामाय चाक्षयौ // 53 / / तत्पूज्येभ्यो दशाहेभ्यो दशभ्योऽपि धनेश्वरः / ददौ रत्नान्यलंकारानधिपेभ्य इबादतः // 14 // | युद्धेऽरिसदनं ज्ञात्वा यदवो मधुसूदनम् / पश्चिमाब्धेस्तटे राज्येऽभ्यपिश्चन् हर्षनिर्भराः // 55 // रत्नेः स्वण्णद्धनैर्द्धन्यैर्वस्त्रैः सार्धं दिन-||॥३४८॥ त्रयम् / तत्तन्मेघ इव श्रीदो वर्पित्वाऽपूरयत्पुरीम् // 56 / / सारथीकृत्य सिद्धार्थ रामः कृष्णस्तु दारुकम् / रथावारुह्य यदुभिवृतौ स्वस्व
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy