________________ जिनेशचरित्रम् / यादवानां प्रतीच्यां | गमने देव्या कृतो विनाशः कालस्य श्रीअमम-* खाम्यं काम्यं ग्रहीष्यतः // 99 // प्रतीच्या यात पाथोधेर्महीभृद्दक्षिणस्तटम् / भावी शत्रुक्षयारंभः प्रयाणारंभतोऽपि वः // 200 // यत्र पुत्रद्वयं सूते सत्यभामा वधूश्च वः / स्वराजधानी संस्थाप्य स्थातव्यं तत्र निर्भयः // 1 // राजा सहोग्रसेनेन प्रज्ञाप्य पटहैः प्रजाः / अत्याक्षीन्मथुरामेकादशकोटिकुलैः सह // 2 // सप्त ज्ञातिकुलकोटीः सह शौर्यपुरादपि / आदाय प्रस्थितः श्रीमान् समुद्रविजयो नृपः // 346 / / | // 3 // सुखः प्रयाणैरकुतोभयाः सुखसुखेन ते / माग्गें दुर्गेऽपि यदयो मध्येविंध्याचलं ययुः // 4 // इतश्च सोमको राजा जरासंधस्य | सत्वरम् / गत्वाऽऽख्यद्यादवोक्तं तत्सर्वे क्रोधानलेन्धनम् / / 5 / / जरासंधं कृतद्वेषिवधसन्धमथ क्रुधा / प्रस्थितं स्वयमुत्फालः कालः | पुत्रो व्यजिज्ञपत् // 6 // न वराकेषु यदुषु तव स्वयमुपक्रमः / युज्यते गरुडस्येव मशकेषु तरखिनः // 7 // मामेवाऽऽदिश तत्तात ! श्वभ्रादभ्रात्पयोनिधेः / मध्याद् बढेर्दिशां चाशु यदन्कृष्टाऽखिलानपि // 8 // निहत्यैव निवतिष्ये त्वत्सुतोऽस्म्यन्यथा नहि / न काला| तिक्रमो नात्र संदेहश्चोचितस्तव // 9 // युग्मम् // जरासंधस्ततः कालं नृपाणां पंचभिः शतैः / युक्तं महासेनया च प्रतियादवमादिशत् | // 10 // बंधुभ्यां यवनसहदेवाभ्यामन्वितस्ततः / कालश्चचाल व्यावर्त्यमाणोऽप्यशकुनधनैः // 11 // उत्तालः कालवत्क्रुद्धः प्रस्थितः सोऽचिरादगात् / विंध्यमध्यभुवं नातिदुराध्युपितयादवाम् // 12 // कालं ज्ञात्वा द्विधाऽऽसन्न देवताः कृष्णरक्षिकाः। एकद्वारं | गिरिं तुगं तं रोर्बु पथि चक्रिरे // 13 // तत्पार्श्व यदुसैन्यं च वविदग्धं विचक्रिरे / तच्चितानिकटे चैकां सुदतीं रुदतीं मुहुः॥१४॥ | कालेन पृष्टा सा चख्यौ जरासंधभयगुताः / आकर्ण्य कालमासन्नं चितायां यदवोऽविशन् // 15 / / बंधूनामहमप्येषां वियोगात्तिमसासहिः / उक्त्वेति साऽविशञ्चित्यावह्निमवाय तत्पुरः // 16 // देवतामोहितः कालोप्यूचे बंधू नृपानपि / मया प्रतिज्ञा ताताग्रे कृता स्मरति वः किमु ? // 17 // सत्यवाक् तामहं सत्यां कतु वेक्ष्यामि तच्चिताम् / हतुं निजभयावह्नौ प्रविष्टान्यादवानिह // 18 // उक्त्वेति | सर्ग-८ // 346 / /