SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ श्रीअमम // 344 // रोधितामस्मत्सेवकोऽपि चिरन्तनः // 62 / / तवोचिता कुलस्वामिन्यसौ पितृसमे नहि / युक्तमासीत्तयोस्तत्ते स्वयमेवास्य ढौकनम् // 63 // जिनेश| अज्ञानाद्विस्मृतं चेत्ते नष्टं नाद्यापि किंचन। तावर्पयाधुनाऽप्येवं त्वमादिशति स प्रभुः // 64 // गर्भोऽस्ति सप्तमो लभ्योऽग्रेप्यसाव- | चरित्रम्। पितो यतः / न्याय्यः स टौक्यतां रामस्तस्य शिक्षाकृतेः पुनः // 65 // दुष्टत्रणाविवैतौ च व्यथको विग्रहे द्विधा / वैद्यन स्वामिना समुद्रविजयं | शेर्पच्छेदको शस्त्रकर्मणा / / 66 / / चिकित्सयित्वा स्वारोग्यं कृत्वा राज्यश्रियः सुखम् / युक्तं भोक्तुं तवाच्छिन्नं राजन् ! विमृश मा प्रति प्रेषितो मुहुः॥६७।। युग्मम् / / समुद्रविजयः प्रोचे स्वामी नैयायिकं क्रमम् / स्वयमाराधितं त्यक्त्वाऽऽश्रयद्वैशेषिकं कुतः // 68 // जप्ने चेद्रा-|| जरासन्धेन मकृष्णाभ्यां स्वबंधुवधवैरतः / कंसः स्ववैरी तद्भर्तय॑ऽपराधकरौ कथम् ? // 69 // कंसः पबांधवानिनन्नन्यायी प्रथमं न किम् / कृतप्रतिकृतात्पुत्रौ कथं ? वैरीयति प्रभुः॥७०॥ दुःखं न षण्णां बंधूनां कंसस्यैकस्य घातनात् / पुत्रयोलते तेन स्वामी कुप्यति किं ? वृथा // 71 / / तत्पक्षपाती चाकार्ष प्रभो नाभ्यां विरोधितम् / प्रबंधस्यास्य यन्मध्येऽभूवं नाहं सबान्धवः // 72 // नैतौ | च मदशौ पुत्रावुत्त्रासितजगत्त्रयौ / तदर्पये कथं ? भर्तुः प्रसादं संस्मरन्नपि // 73 // गर्भोऽस्ति सप्तमो लभ्य इत्यप्यनुचितं विभोः। | वक्तुं सहेते तद्वार्ताकारिणोऽम् न कंसवत् / / 74 // इमौ च दुष्टत्रणवत्प्रतिकार्य सुखी भव / त्वदुक्तमित्यपि वचो दूत! स्यूतं न युक्तिभिः // 75 // एतौ खतेजसा यसान्निरस्तापरतेजसा / विश्वस्यापि स्थितौ मूनि चूडामणितया स्वयम् // 76 // दृशाऽपि वक्रया | सर्ग-८ योऽमू मूखों वीक्षिष्यते सखे ! / नाशं सोऽचिंत्यशक्तिभ्यामेताभ्यां नेष्यते हठात् / / 77 / / किं च मे बंधुना स्वेच्छाचारिणा ऋजुनाऽ| मुना / जीवन्तमपि मां वंशनायकं जानता मृतम् / / 78 / / अपृष्ट्वा वसुदेवेन प्रदत्ते गर्भसप्तके / कंसस्य पदसु तेनापि हतेषु तनुजेष्वसौ | // 344 // | // 79 // केनायं सप्तमः कृष्णस्त्रातः कंसाद्यमादिव / तेजोऽस्य कथमेकस्याप्यभृद्विश्वाभिभावुकम् // 80 // इत्थं तदेतन्निरभिसंधि लोका
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy