SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ श्रीअमम // 338 // श्रुत्वेति भीतोऽनाधृष्टिबजे भुक्त्वा द्रुतं हरिम् / आपृच्छ्य च सराम तं ययौ शौर्यपुरे जवात् // 48 // तेनासहिष्णुना भर्तुर्मेधेनेव जिनेशपितुः पुरः / अपह्नुतमपि व्यक्तमभृत्तजो वेरिख / / 49 / / धन्वाऽध्यारोपयद् बालोऽप्यहो नंदस्य नंदनः / पुर्यां पटहोद्घोपः चरित्रम् / प्रघोष इति पप्रथे॥५०॥ कंसोऽपि संस्मरन् ज्ञानिवचो बाढमखिद्यत / निश्चिक्ये स्वांतके नंदसुतं तं देवकीसुतम् / / 5 / विधित्सु- बलदेवकस्तद्वधं कूटात्म जने धनुरुन्मवम् / प्रकाश्य मल्लानादिक्षत्रियुद्धायाखिलानपि // 52 // जितसौधमक्षिवाटमक्षबाट मयं श्रिया / मन्त्र- 7 तकृष्णयित्वाऽभितस्तं च मंचान्नुचानचीकरत् // 53 // आहूय भूयसो भूपांस्तेषु चैप न्यवीविशत् / महामंचं स्फुरद् वीरप्रपंचं चाश्रयत्स्वयम् | विज्ञापन // 54 // जानता वसुदेवेनाप्यस्य दुष्टमुपक्रमम् / आह्वाय्यंताग्रजाः सर्वेऽप्यक्रुराद्याश्च नंदनाः / / 55 / / कंसेनाप्यथ तन्मंत्ररहस्यमविजानता / श्वशुरस्य बलाद् बाढमुद्गाढश्रीमदस्पृशा // 56 // दशाही दशदिक्पाला इव ते सपरिच्छदाः / मंचेपूच्चतरेष्वध्यास्यंत सत्कृत्य पंक्तिगाः॥५७।। युग्मम् / / श्रुत्वा मल्लाहवं कृष्णः सतृष्णस्तं निरीक्षितुम् / इत्यवादीत्तदा रामं कामं विनयवामनः / / 28 / / द्रष्टुं मल्लभटीमार्य ! कौतुकं महदस्ति मे / तदेहि मथुरा मा मे प्रार्थनां त्वं वृथा कृथाः // 59 / / अस्तुंकारस्तद्वचसो यशोदामबदद् बलः।। | द्रष्टुं यियासतोर्मल्लान स्नान प्रगुणयाशु नौ / / 60 // वलस्तामलसां प्रेक्ष्याक्षिप्याऽवादीदिमां गिरम् / कृष्णाग्रे सोदरखधाख्याननाट्या | मुखत्विषम् // 61 / / अधुना व्यस्मरः किं ? खं दास्यं मंदायसेत्र यत् / आदिष्टा स्वामिना दासी नोदासीना भवेत्क्वचित् / / 6 / / बलोऽवलोक्य वचसा तेन म्लानं निजानुजम् / निन्ये स्वाज्ञावश नद्यां कालिन्यां स्नानहेतवे // 33 // तत्रापृच्छदये ! वत्स! त्वं | स्वच्छः सकलोऽपि किम् / विच्छायत्वमधाश्चंडकराहत इवोडुपः // 64 // बलदेवं तदेवं स बभापे साश्रलोचनः / दासीत्याक्षिप्य किं ? // 338 // |प्रोचे भ्रातर्मजननी त्वया // 65 / / रामः सामसुधाधाम तस्याचख्याविदं मृदु / न ते नन्दः पिता वत्स ! यशोदा जननी न च // 66 // मग-८
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy