________________ // 335 // भीतेन कंसेन पृष्टो नैमित्तिक कल्को बहिरिवोद्गतः॥९४॥ इत्थं सह त्रिजगतीतलवत्तिलोकास्तोकावतारणकमंगलमालिकाभिः। पित्रोर्मनोरथशतैश्च समं जगाम वृद्धि प्रभुर्विगतकष्टमरिष्टनेमिः॥९५॥ अममचरिते भाविन्येवं तयोः सहजन्मनोबलहरिभवे वप्तु_तुः समुद्रमहीभृतः / तनुजनितया द्वाविंशस्याईतः प्रथितस्य वो नवभवकथारम्य नेमेश्चरित्रमिदम् // 16 // इत्याचार्यश्रीमुनिरत्नविरचिते श्रीअममस्वामिचरिते महाकाव्ये चतुर्थे बलशाभिवे तत्पितृव्यपुत्र श्रीनेमिनाथतत्पूर्वभवाष्टककथा नवमभवजन्मोत्सवबाल्यलीलावर्णनः सप्तमः सर्गः // 0 798 // अष्टमः सर्गः / इतश्च मथुरापुर्यां सुरपुर्यामिव श्रिया / दशाहों दशमः श्रीमानिन्द्रवद्विहितास्थितिः॥१॥ ज्ञात्वा समुद्रराजस्य शरण्यस्य महीभृताम् / नेमि कल्पद्रुवजातं सुतं सेव्यं सुरासुरैः // 2 // हर्षप्रकर्षभाक् चक्रे क्षितिचक्रेशदुःकरम् / तदा महोत्सवं द्रव्यव्ययादिभ्यैर्जनः सह // 3 // त्रि०वि०॥ अन्येधुर्देवकी नंतुमापतन् दुन्दुमन्दिरे / कंसस्तां छिन्ननासाग्रां खेलन्तीं वीक्ष्य कन्यकाम् // 4 // स्मृत्वाऽतिमुक्तकमुनेर्वाक्यं भीतोऽधिकं हृदि / व्यावृत्य द्रुतमेत्य खगृहे नैमित्तिकं रहः॥५॥ आह्वाय्य पुनरपाक्षीदिति मृत्युभयातुरः। साधुक्तः सप्तमो गर्भः स्त्रीरूपोऽभून्मृषा न वा 1 // 6 // त्रि०वि०॥ नैमित्तिकोऽप्युवाचेति विपर्येति न साधुगीः / नूनं तत्सप्तभो गर्भः काप्यास्तेऽन्विष्यतां ततः॥७॥ वृषं दुष्टं त्वमरिष्टं केशिनं वाजिनं च तम् / दुर्घर्षों खरमेषो च मुश्च वृंदावने क्रमात् // 8 // वज्र // 335 //