________________ श्रीअमम // 334 // देव्याः पद्मरागमुकुटोपायनं तदा / आविश्चक्रे रविं प्राची सखीवदनुरागिणी // 75 / / भ्रमुः प्रदक्षिणं देवा इव प्रातस्त्यवायवः / विस्ता- || जिनेशरयन्तः कमलामोदव्याजाद् यशः प्रभोः // 76 // देवी ततः पद्मिनीवोन्मीलत्पद्मविलोचना / पुत्रं प्रेक्षत दिव्यांगरागवस्त्रविभूषितम् चरित्रम् / // 77 // देव्यास्तदा परिकरः सहर्षः पुत्रजन्मना / देवताक्लप्ततत्सूतिकृत्यैश्चावर्द्धयन्नृपम् / / 78 / / जीवलोक इवादित्योदये चन्द्रोदयेऽब्धि- पितृकृतजवत् / माकन्दवनवचैत्रे तदा स्फारोऽभवन्नृपः // 79 // प्राणिनो मोचयामास भूपश्चारकबन्धतः / संसारगुप्तिबन्धात्तु मोचयिष्यति न्मोत्सव नन्दनः // 80 // पठन्तः पण्डिताः स्तुतिं मातृकान्तगृहेऽभ्ययुः / छात्रैः परिवृताः कूर्दमानैर्जात्यतुरंगवत् // 81 // पुरे चिक्षेप नो केतु-| पटच्छन्ननभोन्तरे / गन्धाम्बुपिच्छिले पादान् भानुः पातभयादिव / / 82 / / हस्त्यश्वरत्नवस्त्रादिप्राभृते राजकाहृतः। विस्तीर्णमपि संकी र्णमभृन्नृपगृहांगणम् // 83 / / नृत्यत्पण्यांगनं वस्त्राद्यचितज्ञातिनागरम् / प्रीणितार्थिजनं चक्रे सूनोजन्मोत्सवं नृपः॥८४|| श्यामांगयोगिनमपि पूणेन्दुमिव निर्मलम् / प्रेक्ष्य पुत्रं समुद्रोऽभूदुन्मुद्रोत्कलिकाकुलः // 85 // षष्ठीजागरणार्केन्दुदर्शनादिमहोत्सवान् / नृपः कृत्वा प्रभोनामकरणोत्सवमातनोत् // 86 // रिष्टरत्नमयी चक्रधारा स्वमेऽत्र गर्भगे। यन्मात्राऽदर्शि तद्राज्ञा ज्ञातिसत्कारपूर्वकम् // ||87 / / अरिष्टनेमिरित्याख्या तनुजस्य विनिर्ममे / उत्सवश्च नदत्पण्यस्त्रैणगीतोरुमंगलः // 88 // युग्मम् / / क्व निस्तीर्णभवाम्भोधिः प्राप्यः प्रभुरयं पुनः / इतीवारमयन् बन्धुवध्वस्तं स्पर्द्धयोद्धराः / / 89 // लोकस्त्रिलोक्याः सोऽपि समभं शिशुमप्यमुम् / अन्ववर्तत | सर्ग-७ तेजस्विवर्गो ध्रुवमिवादृतः // 10 // मुक्तिरत्युत्सुकाऽचुम्बत् तं बाल्येऽपि कपोलयोः। यत्ताम्बूलरसो रत्नताडंकत्विमिपात् स्थितः | // 91 // तस्यांगसंगमे रेजे राजा नेत्रे निमीलयन् / देहगेहे सुखं शिवा कपाटाविव योजयन् // 92 / / पद्मात्पद्मान्तरं भुंग इव राज्ञां | // 334|| कराकरम् / संचरंस्तोपयामास कं न स्वामी मृदुस्वरः // 13 // हैमीललंतिका स्वामीकण्ठपीठे लुठन्त्यभात् / हृत्पद्माद् ज्ञानकिंजल्क