________________ श्रीअमम // 330 // सिंहासनचतुःशालरम्यास्त्रीन् कदलीगृहान् // 98 // दक्षिणे ताश्चतुःशालेऽभ्यंगं चक्रुजिनाम्बयोः। तैलन लक्षपाकेन दिव्यमु जिनेशद्वर्तनं तथा // 99 // संस्नप्य प्राक्चतुःशाले विलिप्य सुरचन्दनः / वस्त्रालंकरणदिव्यैरुभौ ताश्च व्यभूषयन् // 700 // तावुत्तरचतुः-* चरित्रम् / शालासभमारोप्य किंकरः / क्षुद्राद् हिमाद्रेरानाय्य नव्यं गोशीर्षचन्दनम् // 1 / / उत्पाद्याऽग्निं तत्र हुत्वा कृत्वा तद्भस्मना नवाम् / शक्रेन्द्रस्यारक्षाग्रन्थि तयोः पाणौ बबन्धुर्दक्षिणेऽथ ताः // 2 // पर्वतायुभवेत्युचेल्गन्त्यः श्रवणान्तिके। जिनस्वास्फालयामासुस्ताश्च दिव्याश्म गमन | गोलकौ // 3 // अथो जिनं शिवादेवीं नीत्वा सूतिगृहे पुनः / तल्पे निवेश्य पार्श्वेऽस्थुर्गायन्त्यस्तास्तयोर्गुणान् // 4 // जज्ञे च नृत्य प्रमुगृहे द्विश्वश्रीकंकणक्काणसोदरैः / कल्पवासिसुरावासघण्टाध्वानः सम तदा // 5 / / अप्रकम्पैरपि सदा शकाणामासनस्तदा / चकम्पे त्रिदिवेऽकस्मात् स्फीतशीतज्वरार्त्तवत् // 6 // क्षणं सकोपः सौधर्माधीशो ज्ञात्वाऽबधेरथ / जिनस्य जन्म सप्ताष्टावभिगम्य पदानि च | // 7 // पञ्चधाभिगमं कृत्वा जिन नत्वा च तन्मुखः। स्तुत्वा शक्रस्तवेनोच्चैहरिणा नैगमेषिणा // 8 // सुघोषां ताडयित्वाशु घंटां | ज्ञापितवान् प्रभोः / जन्मोत्सवं निजे कल्पे देवान् क्रीडाप्रमादिनः // 9 // द्वात्रिंशल्लक्षविमानघंटाभिः प्रतिवादिवत् / अनूदिते सुघोपायाः शब्दे वादिप्रमेयवत् // 10 // ततो दिविषदः सर्वे सभासद इव द्रुतम् / महर्या विबुधाधीशं विस्मयादुपतस्थिरे // 11 / / पञ्च| योजनशन्युचं लक्षयोजनविस्तृतम् / चक्रे शक्राज्ञया यानं पालकः पालकाभिधम् // 12 / / महिषीभिः सहाऽष्टाभिः सुरैः सामानिका- सग-७ *दिभिः / सौधर्मेन्द्रस्तदध्यास्ताऽप्सरःस्त्रीधूतचामरः // 13 // गायन्नृत्यदनुगच्छद् वृन्दं दिविषदां मुहुः / पश्यन् पृथक्पृथग्भावयनैः स्वस्वयानगम् // 14 // विभावयंस्त्रासहेतौ तूर्यलक्षे ध्वनत्यपि / हाहाहूहूगीतशक्त्या मृगांकस्य मृगं स्थिरम् // 15 // नन्दीश्वरादौ खं यानं // 330 // शक्रः संक्षेपयन् मुहुः / एत्य शौर्यपुरं सूतिमन्दिरं त्रिः परीत्य च // 16 / / मुक्त्वा विमानमैशान्यां प्रविश्यातः समातृकम् / विधिना