________________ // 327|| मजिय वर्णनम् न्यदेशजाः। वासं लोकाः समीहन्तेऽभीष्टदेवोपयाचितैः // 40 // अशेषः शेषराजस्य लोको हि भयविह्वलः। यस्मिन्नहिभयोन्मुक्त | प्रासादछमनाऽवसत् // 41 // प्रासादस्येव तस्याऽस्ति कुम्भवन्मौलिभूषणम् / सुवर्णविलसत्कान्तिभरं शौर्यपुरं पुरम् // 42 // यच्चत्यकूटघटितान् सिंहान् वीक्ष्याम्रभृपतिः। स्वर्गगायां जलक्रीडाचिकीर्वेगात्पलायते // 43 // लक्ष्मीपूर्णस्य यस्येन्दोरिवारिध्वंसशंसकः।। पृथुर्वलयितो वप्रः परिवेष इवाऽशुभत् // 44 // यच्चैत्यान्तर्दह्यमानागुरुधूमाधिवासितैः / प्रत्याय्यन्ते प्रियाः कष्टं खेचरै गरैरपि // // 45 / / पद्मखण्ड इवालीनां हंसानामिव मानसम् / सेव्यं दैवतवच्चासीन्मुनीनामपि यत्सदा // 46 // सूर्येन्दुकान्तहानवप्रप्रासादकान्तिभिः / यत्रोज्वलाम्बुः क्षीरोदाश्लिष्टेव सरयूरभात् // 47 // तत्राऽमृद् भूरिराजश्रीवाजिकुञ्जरडम्बरैः / स्फूर्जत्समुद्रविजयः समुद्रविजयो नृपः // 48 // उत्तानदानशौण्डानां दन्तिनामिव विद्विपाम् / शरणानि बनान्येव यत्र प्रकुपितेऽभवन् // 49 // विषमाखान्न सहते इति त्रासवशादिव / विषमास्त्रोऽप्यधाद् यस्य स्वशौर्यमुपायनम् // 50 // प्रत्यथि दानावसरे निस्त्रशो दृढमुष्ठिताम् / अधान्न दानवी। रस्य यस्य पाणिस्तु दक्षिणः // 51 // भिन्नविट्कुम्भिकुम्भाग्रजाग्रन्मुक्ताफलैर्व्यधात् / असूत्रहारशृंगारं यः खड्गस्थजयश्रियः // 52 // [C || देवी तस्य शिवादेवी शिवादेवी नवाऽभवत् / सौभाग्याद् भतुरासाद्य सप्ताप्यंगानि शंकरात // 53 // तन्मुखेन्दोस्तलां धत्तां वराक: | स कथं ? विधुः / पयोधरोन्नती नायं यदसाविव दीप्यते // 54 // चातुर्यार्जवसौभाग्यशीलाद्यैः सोहृदं गुणेः / विरुद्धैरपि यत्प्रापि मिथस्तत्तीर्थमेव सा // 55 / / ज्योत्स्नेव निर्मला चन्द्रं वागिवाऽऽब्जं सलक्षणा / देवी तमेकं भूपालं सती भूपयति स्म सा // 56 // प्रतिव्रतात्वशालिन्या तया देव्या भुवाऽपि च / स राजा विषयग्रामसौख्यकोटिमलभ्यत // 57 // इतश्च कार्तिके मासि कृष्णायां द्वादशीतिथौ / चित्रानक्षत्रगे चन्द्रे कन्याराशिं श्रितेऽपि च // 58|| जीवः शंखस्य पूर्णायुःस्थितिथ्युत्वाऽपराजितात् / ज्ञानत्रयान्वितः कुक्षौ // 327 //