SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ कष्टाद् पथि ब्रजन् / अश्रौपीन तल्पसुप्तश्च निशीथे करुण स्वरम् // 65 // ययौ साधकवत् खड्गसखः शब्दानुसारतः / रुदतीमर्दुजरतीमेणाक्षीमै-* // 323 // क्षताऽग्रतः // 66 // स प्रोचे तां मृदुगिरा किमेवं भीरु ! रुद्यते / दुःखस्य हेतु मे शंस येन प्रतिकरोमि तम् // 67 / / तस्याकारेण सारेण | यशोमती व्यापारेण गिरामपि / सेवं निवेदयामास विश्वस्ता दुःखकारणम् // 68 // अंगदेशस्य मेदिन्याः पुरी शृंगारकारणम् / अस्ति चम्पकमा रक्षणम् लेव चम्पेत्युद्दामसौरभा॥६९॥ जितारिस्तत्र राजाऽस्ति जितारिः शौर्यसम्पदा / तस्य कीर्तिमती कीर्तिमती नाम्ना पुनः प्रिया // 70 // | राज्ञश्चतुर्णा पुत्राणां वेदानामिव वेधसः / उपर्यस्ति सुता जाता ब्राह्मीवास्य यशोमती // 71 // अरोचकिन्याः पग्रिन्या इवास्या हृदि केऽपि न / राजानो रुचिमातेनुः पक्षद्वयकलोज्वलाः / / 72 / / तेजस्विनां शिरोरत्ने शंखे श्रीषेणजे पुनः / वाविवानुरागोऽभृजगन्मित्रे | गुणश्रुतेः // 73 / / शंख वरीतुं श्रीपेणान्तिके यावन्नृपो नरान् / प्रेषीत्तावदयाचत्ता खेचरो मणिशेखरः // 74 // इयं शंख विना नान्य मिच्छतीति जितारिणा / न्यत्कृतः खेचरोऽहार्षीत्तां श्येन इव वर्तिकाम् // 75 / / अहं तु लग्ना तद्भाहौ धात्री तस्याः समागता / बलाRell दप्युज्झिता दुष्टखेचरेणेह तेन च // 76 // सारं संसारकोशस्य तां वाला क्वापि सोऽनयत् / ततोऽस्याः प्राणसंदेहाशंकिनी विलपाम्य| हम् / / 77 // धीरा भवाम्ब ! निर्जित्य खेचरं तां कनीमहम् / आनेष्यामीत्युदित्वाऽऽशु शंखोऽन्वेष्टुं वनेऽभ्रमत् // 78|| तद्वीक्षणपरे वीरे तस्मिन् प्राचीपतिः स्वयम् / प्रागद्रि,गे तुंगेऽर्क तदा दीपमिवाऽमुचत् // 79 // अरेविशालशृंगस्य शंखोऽद्राक्षीद् गुहागृहे / खेच| रेणाऽभ्यर्थ्यमानामुद्वोढुं चाटुकारिणा / / 8 / / शंखोज्वलयशाः शंख एव भर्त्ता परो न मे / निजप्रतिज्ञामित्युच्चे?षयन्ती यशोमतीम् // 81 // युग्मम् / / कन्यकां सस्पृहं पश्यन् धावन् स्वाभिमुखः क्रुधा / निश्चिक्ये खेचरेन्द्रेण कुमारः शंख इत्ययम् / / 82 // आकृष्टः // 323 // कालपाशैस्ते प्रियः शंखोऽयमागमत् / मदशं पश्य तदमुं क्रियमाणं दिशां बलिम् / / 83 // इति ब्रुवन्तं तं शंखोऽप्युपसृत्याब्रवीदरे। किं
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy