________________ श्रीअमम // 322 / / देशजनोऽन्यदा / श्रीपेणमेत्य भृपालं पूत्कुर्वाणो व्यजिज्ञपत् // 46 // विशालश्रृंगेऽद्रौ चन्द्रशिशिरासरितावृते / दुर्गेऽस्ति समरकेतुः जिनेश* पल्लिनाथोऽतिदुग्रहः // 47 // रात्रौ पद्मवनस्येव दोषाकर इवापतन् / सदेशवसतिर्लक्ष्मी स देशस्य विलुटति // 48 // तस्मात्त्रायख नः चरित्रम् / | स्वामिन्नित्याकर्ण्य नृपः स्वयम् / तं निग्रहाग्रहाद् यात्राढक्का जैत्रीमदापयत् // 49 // कुमारोऽन्तःस्फुरत्स्फारभक्तिभारादिवानतः / व्य- पल्लिपतिज्ञापयत्प्रणम्यैवं नरदेवं कृताञ्जलिः // 50 // एयुर्दशदिशां नाथाः सनाथा स्वबलैनहि / पल्लीशमात्रे तत्ते किं ? संरंभः स्फुरति प्रभोः ना सह // 51 // ताताज्ञापय मामेव येन बद्धा तमानये / नखच्छेद्ये कुठारस्य व्यापारो युज्यते नहि // 52 // श्रुत्वेति राज्ञा तुष्टेनादिष्टः शंख-Ill * स्तदेव सः / सेनाभिर्छादयन्नुच्ची पल्लेः पाव क्रमाद्ययौ // 53 // श्रुत्वा कुमारमायान्तं पल्लीश”छलहेतवे / दुर्ग शून्यं विमुच्यागा न्मायिको दूरगह्वरे // 54 / / युवराजोऽपि तद् ज्ञात्वा सौरः सैन्यैयुत निजम् / दुर्ग प्रवेश्य सामन्तं नितिविज्ञः स्वयं पुनः // 55 // कुञ्ज निलीय क्वाप्यस्थाद् देहान्तयोंगिजीववत् / पल्लीशोऽप्यरुधद् दुर्ग जनं प्रेत इव च्छलात् // 56 / / हस्तेन गृह्यतां शंखो दुर्ग वा विव स्थितः / इत्यादिशद् भटान् यावद् धीवरान्पल्लिनायकः / / 57 // तावत्कुमारस्तैर्दुर्गक्षिप्तरपि दलैः समम् / न्यविवेष्टदऽनन्तैस्तं जीवः / स्वमिव कार्मणैः // 58 / / युग्मम् ।।इतश्चेतश्च शंखस्य भटानां वध्यतां गतम् / पल्लीश इव पल्लीशः स्वं मत्वा विमदोऽभवत् // 59 // मन्ये मदमषीपिण्डं कृष्ट्वाऽयं हृदयान्निजम् / कुठारच्छद्मना कण्ठे न्यस्य शंखमुपाययौ // 60 // त्वमेव प्रौढमंत्रोऽसि येन च्छलबलो-| सर्ग-७ | ऽप्यहम् / निगृह्य हेलया दास्यं लम्भितो भूतवजवात् / / 61 / / तत्प्रसीदाऽभयं देहि सर्वस्वं मे गृहाण च / उक्त्वेति पादप्रणतः कुमा रमनुनीतवान् // 62 / / युग्मम् // लोणं लोकस्य तेनातं तमानाय्योपलक्ष्य च / यथास्वमार्पयद् दण्डं चादत्ताऽस्मान्नृपात्मजः॥६३॥| // 322 // * दुर्गे खं रक्षकं मुक्त्वा पल्लीशं च सहात्मना / आदाय ववले शीघ्रं शंखः शंख इबोज्ज्वलः॥६४॥ निवेश्य कटकं सायमावात्सीत्स ATANIमन्त नितिविज्ञः स्वयं पुनः गद् भटान् यावद् धीवाऽप्यरुधद् दुर्ग जनं प्रेत