SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ श्रीअमम // 322 / / देशजनोऽन्यदा / श्रीपेणमेत्य भृपालं पूत्कुर्वाणो व्यजिज्ञपत् // 46 // विशालश्रृंगेऽद्रौ चन्द्रशिशिरासरितावृते / दुर्गेऽस्ति समरकेतुः जिनेश* पल्लिनाथोऽतिदुग्रहः // 47 // रात्रौ पद्मवनस्येव दोषाकर इवापतन् / सदेशवसतिर्लक्ष्मी स देशस्य विलुटति // 48 // तस्मात्त्रायख नः चरित्रम् / | स्वामिन्नित्याकर्ण्य नृपः स्वयम् / तं निग्रहाग्रहाद् यात्राढक्का जैत्रीमदापयत् // 49 // कुमारोऽन्तःस्फुरत्स्फारभक्तिभारादिवानतः / व्य- पल्लिपतिज्ञापयत्प्रणम्यैवं नरदेवं कृताञ्जलिः // 50 // एयुर्दशदिशां नाथाः सनाथा स्वबलैनहि / पल्लीशमात्रे तत्ते किं ? संरंभः स्फुरति प्रभोः ना सह // 51 // ताताज्ञापय मामेव येन बद्धा तमानये / नखच्छेद्ये कुठारस्य व्यापारो युज्यते नहि // 52 // श्रुत्वेति राज्ञा तुष्टेनादिष्टः शंख-Ill * स्तदेव सः / सेनाभिर्छादयन्नुच्ची पल्लेः पाव क्रमाद्ययौ // 53 // श्रुत्वा कुमारमायान्तं पल्लीश”छलहेतवे / दुर्ग शून्यं विमुच्यागा न्मायिको दूरगह्वरे // 54 / / युवराजोऽपि तद् ज्ञात्वा सौरः सैन्यैयुत निजम् / दुर्ग प्रवेश्य सामन्तं नितिविज्ञः स्वयं पुनः // 55 // कुञ्ज निलीय क्वाप्यस्थाद् देहान्तयोंगिजीववत् / पल्लीशोऽप्यरुधद् दुर्ग जनं प्रेत इव च्छलात् // 56 / / हस्तेन गृह्यतां शंखो दुर्ग वा विव स्थितः / इत्यादिशद् भटान् यावद् धीवरान्पल्लिनायकः / / 57 // तावत्कुमारस्तैर्दुर्गक्षिप्तरपि दलैः समम् / न्यविवेष्टदऽनन्तैस्तं जीवः / स्वमिव कार्मणैः // 58 / / युग्मम् ।।इतश्चेतश्च शंखस्य भटानां वध्यतां गतम् / पल्लीश इव पल्लीशः स्वं मत्वा विमदोऽभवत् // 59 // मन्ये मदमषीपिण्डं कृष्ट्वाऽयं हृदयान्निजम् / कुठारच्छद्मना कण्ठे न्यस्य शंखमुपाययौ // 60 // त्वमेव प्रौढमंत्रोऽसि येन च्छलबलो-| सर्ग-७ | ऽप्यहम् / निगृह्य हेलया दास्यं लम्भितो भूतवजवात् / / 61 / / तत्प्रसीदाऽभयं देहि सर्वस्वं मे गृहाण च / उक्त्वेति पादप्रणतः कुमा रमनुनीतवान् // 62 / / युग्मम् // लोणं लोकस्य तेनातं तमानाय्योपलक्ष्य च / यथास्वमार्पयद् दण्डं चादत्ताऽस्मान्नृपात्मजः॥६३॥| // 322 // * दुर्गे खं रक्षकं मुक्त्वा पल्लीशं च सहात्मना / आदाय ववले शीघ्रं शंखः शंख इबोज्ज्वलः॥६४॥ निवेश्य कटकं सायमावात्सीत्स ATANIमन्त नितिविज्ञः स्वयं पुनः गद् भटान् यावद् धीवाऽप्यरुधद् दुर्ग जनं प्रेत
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy