________________ शंखभव // 32 // स्वरूपम् | क्रन्दन्तीभिर्खलत्केशमानानाभिरुरःस्थलम् / मूर्च्छन्तीभिरनुव्रज्यमानं युवतिभिभृशम् // 27 // पुष्पाद्यैरचितं म्लानपुरःसरमहाजन म् / क्षोमावृत्तं धृतच्छत्रं कश्चिन्मृतकमैक्षत // 28 // त्रि०वि०॥ भोः कोऽयं मृत इत्यस्मिन् पृच्छत्याख्युः समीपगाः / स एवाऽनंगदेवो| ऽद्य मृतो जातविसूचिकः / / 29 / / हा विश्वास्य प्रमादेन बद्धा मोहान्धपट्टकम् / भवारण्ये प्राणभाजो हन्ति बन्दीव धिग विधिः // 30 // आरोप्य लोभशूलाग्रं विषयाज्यपरिप्लुतम् / जनं रागानले पक्त्वा हाऽश्नाति यमराक्षसः॥३१॥ इत्थमुद्भूतसम्वेगो वेगादागात् खवेश्मनि / राजाऽपराजितः खेदमेदुरश्चात्यगादिनान् / / 32 // केवलज्ञानतो ज्ञात्वा तस्योपकृतिमागमत् / तदा तत्र मुनिः कुण्डपुरे यो दृष्टपूर्व्यऽभूत् / / 33 / / नृपोऽपराजितः पुत्रं पद्मं प्रीतिमतीभवम् / राज्ये न्यस्य मुनेस्तस्य पावें वैराग्यमुद्वहन् / // 34 // बन्धूभ्यां सूरसोमाभ्यां | प्रीतिमत्या च कान्तया सार्द्ध विमलबोधेन मंत्रिणा चाग्रहीद् व्रतम् // 35 // दुस्तपं ते तपस्तावा सर्वे पूर्णायुषो ऽभवन् / इन्द्रसामानिकत्वेनारणकल्पे महर्द्धिकाः // 36 // इतश्च जम्बुद्वीपस्यास्यैव क्षेत्रेऽस्ति भारते / श्रीहास्तिनपुरं लक्ष्मीजितामरपुरं पुरम् / 37 // श्रीमान् श्रीपेण इत्यासीत्तत्र भूपालपुंगवः / तस्याऽभूत् महिषी चित्रं श्रीमती नाम वल्लभा // 38 // सा विशन्तं निशाशेषे मुखे शंखमिवोज्वलम् / स्वप्ने पूर्णेन्दुमालोक्य प्रबुद्धवा पत्युराख्यत // 39 // विचार्य तज्ज्ञैः स्वमार्थ राजा निश्चितवानिति / भावी देव्याः सुतश्चन्द्र इव विश्वप्रियंकरः॥४०॥ जीवोऽपराजितस्याऽगात्तत्कुक्षावारणाच्च्युतः / सुतत्वेन दिनैः पूर्णैजज्ञे च शुभलक्षणः // 41 // चक्रे शंख इति ख्यातः पित्रायं पूर्वजाख्यया / धात्रीभिर्वद्धितो भेजे प्राग्भवस्वीकृताः कलाः // 42 // सुतो मतिप्रभो नाम्ना सुबुद्धेनृपमंत्रिणः / जीवो विमलबोधस्याप्यभूदारणतः च्युतः॥४३॥ स शंखस्य सहाध्यायी सपांशुक्रीडितः शुचिः / अभूत्कौस्तुभवन्मित्रं प्रीतिपात्रकलानिधिः // 44 // सदैवास्तामवियुतौ तौ यथा मधुमाधवौ / यौवनस्य वशं यातौ क्रीडतः स्म यथेप्सितम् // 45 // चौरावस्कन्दमन्दश्रीः सीमा / // 32 //