SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्रीअमम // 318 // जिनेशचरित्रम् / | वरमाला क्षेपणे युद्धेज्यराजपराजयः सा च पप्रच्छ कः शूरो जितात्मेत्यपराऽब्रवीत् / को दक्ष इति कन्योक्ते सोचे स्त्रीवञ्चितो न यः॥७१॥ को दुःखीति कुमार्युक्ते प्रोचे न्यासस्पृहोत्र यः। प्रोचे कनी धनी कोऽत्र साख्यद् यः पुण्यसङ्ग्रही // 72 / / कन्यामपृच्छत् पाञ्चाली का प्रिया ब्रह्मचारिणाम् / मैत्रीति नास्फुरत्तस्या मणिना ध्वस्तसंविदः // 73 // एवं निरुत्तरीकृत्य सभान्वक्षं विनिर्जिता / कन्या प्रोचे शालभञ्जीं त्वत्कण्ठे किं ? स्र क्षिपे // 74|| तयोक्तं मे गुरोरस्य कण्ठे धेहि वरस्रजम् / प्रतिज्ञेयं तवाऽपूरि दुःपुराऽन्यैरनेन यत् // 75 // कन्या दुर्वेपमपि | तमत्र च्छन्नमिवोडपम् / प्रेक्ष्य कैरविणीवाऽधात प्रीतिं प्रीतिमती भृशम् / / 76 // प्राग्भवस्निग्धतोदश्चद्रोमाञ्चस्फोटिकञ्चुका। कण्ठेऽपराजितस्याशु मालां वाला व्यपरोपयत // 77 / / युगपञ्चोक्रुधीति स्म तस्मै स्मयमयस्ततः / भूचराणां खेचराणां गणो राज्ञामिति ब्रुवन् | // 78|| राजकन्यामिमामेष कथं कार्पटिकोऽधमः / मयूरव्यंसकोऽस्मासु सत्सु वोढुमिहार्हति // 79 // युग्मम् / / सर्वेऽपि तेऽथ संवम्यं सेनया चतुरङ्गया कुमारं रुरुधुः सिंहमिव योद्धं महाद्विपाः // 80|| लाघवाद् राजपुत्रोऽपि क्षणं हस्तिषु वैरिणाम् / रथेषु क्षण| मुयां च क्षणमेकोऽप्ययुध्यत / / 81 // स्फुरन्नकोऽप्यनेकत्र विद्युद्दण्ड इबोद्भटः / क्रुद्धः कुमारो भक्त्वाऽरिसैन्यं दैन्यं निनाय तत् // 82 / / प्रागेकया स्त्रिया शास्त्रैः शस्त्रैरेकेन चाऽधुना / जिताः कार्पटिकेनेति दुःकीर्तिः क्ष्मातलेऽखिले // 83 // आचन्द्रार्क भाविनीति लज्जयोत्साहिताः पुनः। योद्धं तेन समं भूपा युगपत्ते डुढौकिरे / / 84 // युग्मम् / / छत्रभंगशिरोभद्राकृत्याद्यैरपरान्नृपान् / विड|म्ब्य राजभूभेजे शीघ्रं सोमप्रभद्विपम् / / 85 / / राज्ञा श्रीसोमप्रमेण मातुलेनाऽपराजितः / खत्रीयः प्रत्यभिज्ञायि युद्ध्यमानोऽपि लक्षणैः // 86 // हथुिवारिभिः सोमः स्नपयित्वाऽपराजितम् / सर्वाङ्गालिङ्गनव्याजासंवाह्य प्रोचिवानिति / / 87 / / दिष्ट्या दृष्ट्याऽद्य दृष्टोसि जामेयामेयविक्रम ! | पुण्यर्जातोऽसि चागण्यैरमन्दानन्दकन्दभूः // 88 // युग्मम् / आख्यच्च सोऽन्यभूपानां विरेमुस्तेऽपि युद्धतः / सर्ग-७ // 318 //
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy