________________ P // 315 // कुण्डपुरे | मुनिपार्श्व धर्मश्रवणम् REPRE- RHAR वाक्यसुधारसम् // 13 // पप्रच्छतुश्च समये तमेतौ विनयानतौ / आवां भव्यावुताभव्यावित्याख्याहि मुनीश ! नौ // 14 // मुनिराख्यद् | राजपुत्र ! भव्यस्त्वं भरतेत्र च / द्वाविंशोऽर्हनेमिनामा भावीतः पञ्चमे भवे // 15 / / अयं सुहृच प्रथमो भविता गणभृत्तव / श्रुत्वेति मुदितौ तौ तमुपासामासतुश्चिरम् // 16 / / मुनावन्यत्र विहृते तावप्यथ विचेरतुः / प्रतिस्थानं वन्दमानौ चैत्यानि क्ष्मातले मुदा // 17 // | इतश्चाभूजनानन्दे जनानन्दे पुरे नृपः / जितशत्रुस्तस्य कान्ता धारिणी शीलधारिणी // 18 // च्युत्वा रत्नवतीजीवः कल्पान्माहेन्द्रतो ऽजनि / तयोः प्रीतिमती नाम्नी दुहिता महिता गुणैः // 19 / / सुखेनोद्यानवल्लीव सा क्रमाद् वृद्धिमासदत् / बलावलीरिव कलाः | स्वीचक्रे च नवा नवाः // 20 // वाणी विद्याप्रणेतृणामाकामद् यावती भुवम् / यद्बोधोऽनुपदीवाऽभात्तावतीं लघु संचरन् // 21 // शंके | कलासु जिष्णु यामाशंक्येव सरस्वती / सदैव हस्ते विन्यस्तं पुस्तक स्वयमैक्षत // 22 // साथ स्मरेभविन्ध्याद्रिकाननं प्राप यौवनम् / नदीव नर्मदा यस्मिन्नुचैः स्फूर्जति चातुरी // 23 / / साऽतिविज्ञा प्रतिज्ञामित्यकार्षीत् क्ष्मातले नरः / यो मां जेष्यति विद्यासु स एव परिणेष्यति // 24 // तामाकर्ण्य पिता दध्यौ प्रतिज्ञेयं सुदुस्तरा / तत्स्वयंवर एवास्याः पुच्या दातुं ममोचितः॥२५॥ तद्वार्ता प्रासर विश्वे जलान्तस्तलबिन्दुवत् / कलाभ्यासं नृपास्तेषां पुत्राश्चान्ये च चक्रिरे॥२६॥ जितेन्द्रमण्डपं राजा मंडपं नगराद् बहिः / निर्माप्य मंचानुच्चांश्चातहवन्नृपतीनऽथ / / 27 // माचराः खेचराः स्वैः स्वैः पुत्ररेयुः समं नृपाः / स्वसूनोविरहेणात विनैकं हरिण|न्दिनम् // 28 // सतोरणप्रपञ्चषु तत्र मञ्चषु भृभुजः / तस्थुः स्वरागं व्यञ्जन्तो भूषारत्नप्रभानिभात् / / 29 / / तदाऽपराजिताऽमात्यतनयावपि तावुभौ / प्रेक्षमाणौ धराखण्डमखण्डस्मयमीयतुः // 30 // ऊचेऽपराजितो मित्रमावां काले समागतौ / सतां कलासु मीमांसा द्रक्ष्यावः तत्कनी च ताम् / / 31 / / मा ज्ञासीत्कोऽपि नौ दृष्टपूर्वीति गुटिकां मुखे / क्षिप्वाऽन्यवेषौ तौ सद्योऽभूतां व्योमचराविव // 3