________________ श्रीअमम EPAL-9-30-38 // 314 // | भ्रमन्तश्च भटाः शस्त्रोद्भटाः पुरे / लोकोऽपि वेलावारीव भयाचक्रे गतागतम् // 95|| राजपुत्राज्ञया मंत्रीपुत्रो विज्ञाय लोकतः / हेतुं * जिनेशकोलाहलस्यास्य कृपयेत्यायन्मनः // 96 // राजावत्यः सुप्रभाख्यः पुंसा केनापि वैरिणा / प्रविश्य च्छलतो देवेनेव च्छुरिकया हतः चरित्रम् / | // 97 // पुत्रादिः कोऽपि नास्त्यस्य निजो राज्यधरस्ततः / कोलाहलोऽयं लोकस्य स्वरक्षारम्भिणः पुरे॥९८॥ आः कोप्यघातयद् वैरी | श्रीमन्दिरे भूपति क्षत्रियाधमः / जल्पित्वेति कपाम्लानमुखोऽभृदऽपराजितः // 99 / / राज्ञो घातेष्वरोहत्सु प्रयुक्तैरपि रोहणैः / आख्यत्कामलता सुप्रभराज| वारनारीति नृपमंत्रिणाम् // 400 / अस्ति वैदेशिकः कोपि सद्वितीयोत्र पत्तने / प्राप्तः कृपानिधिः सत्यवादी देव इवाऽपरः // 1 // | घाताना रोहणे कृते निर्व्यापारोऽपि सो क्षीणकोशो यत्कामदोऽर्थिनाम् / अतः सम्भाव्यते सिद्धः किश्चिज्ज्ञास्यति चौषधम् // 2 // साम्प्रतं मद्गृहे चास्ति तत्पुत्रीपरि| तदाहूयातिगौरवात् / प्रष्टुं वो युज्यते चिन्तातीता शक्तिहिं तादृशाम् // 3 / / युग्मम् / / एत्याऽमात्यैः कुमारोऽथाऽभ्यर्थ्य निन्ये नृपा | णयनम् न्तिकम् / स्वास्थ्यं तदर्शनेनापि लेभे भूपोऽतिकौतुकम् // 4 // कारुण्यपण्यापणिकः प्रकृत्यैवापराजितः / अधिकं वीक्ष्य तद्घातानुल्लसत्करुणोऽभवत् / / 5 / / ततौ मणिजलैघृष्ट्वा मूलिकां व्रणरोहिणीम् / स घातान् प्रालिपद् राजाऽप्यभूत्सजतनुः क्षणात् / / 6 / / उवाच राजा मद्भाग्यैः कृपाब्धे ! त्वमिहागमः / अकारणान्योपकारी क्षितौ न त्वदृते परः // 7 // अलंकरोति ते का नु संज्ञां विज्ञाऽक्षरावली। वत्स ! त्वजन्मना वंशः सोतसः क्रियते च कः ? // 8 // सर्वस्मिन् कथिते मंत्रिपुत्रेणोचे नृपः पुनः / नाऽज्ञासिषं मित्रपुत्रमपि त्वां हा व्यथादितः // 9 // मद्बुद्धिक्षुण्णमादत्स्वेत्युक्त्वाऽस्मै स नृपो ददौ / पुत्री रूपश्रिया क्षिप्तरम्भा रम्भा गुणैः शुभाम् // 10 // स तत्र | परिणीयैतां कश्चित्कालमवास्थितः / कुमारः ससखिः प्राग्वत्ततो भूयोऽपि निर्ययौ / / 11 / / पुरे कुण्डपुरे प्राप्तौ तावुद्याने मुनीश्वरम् / // 314 // केवलज्ञानिन स्वर्णाम्बुजासीनमपश्यताम् // 12 // तं त्रिःपरीत्य भक्त्या च नत्वाऽऽसित्वा च सादरम् / पपतुः श्रोत्रपात्राभ्यां धर्म H-28-4839-02-28-N