________________ // 313 / / ध्यात्वेति सम्भ्रमी बम्भ्रमीति स्मैप प्रतिद्रुमम् / राजसूनुमपश्यंश्च मूच्छितःक्ष्मातलेऽपतत् / // 76 / / वृक्षैः स शाखाहस्तानवेल्ल-* त्पल्लववीजनैः / चेतना लम्भितोऽरोदीद् व्यलपत्करुणं तथा // 77 // वयस्य ! दर्शय खं मे हास्यं हि न चिरं शुभम् / मया त्वय्यप Mial भुवनभानु कन्यापरि| राद्धं न तन्मां खेदय मा वृथा / / 78 // न सुरः खेचरो वापि हतु त्वां कोयलं सखे ! / अमंगलमयो हेतुर्न तबादर्शनेऽपि वा // 79 // णयनम् | अथेनं शोधयन् ग्रामादिषु नन्दिपुरे ययौ / मंत्रिसूर्बहिरुद्याने यावत्तस्थौ च दुर्मनाः / / 80 // तावत्खेचरयुग्मेनोपेत्योचे हरिणन्दिजः। सोत्कण्ठो बालमित्रं त्वामाह्वयत्यपराजितः // 81 // युग्मम् // आदेशाद् भुवनभानोः खेचराधिपतेरसौ / त्वय्यम्भसे गते जहे आवाभ्यां काननान्तरात् // 82 // यतोऽस्यास्ते कमलिनी सुता कुमुदिनीत्यपि / तयोस्त्वन्मित्रमेवायं न्यवेदि ज्ञानिना वरः // 83 / / सोऽथा-| | नीयाlतावाभ्यां वनेऽस्मिन्निर्मिते स्वयम् / प्रासादे भुवनभानोस्तस्थुषः खेचरेशितुः // 84 / / अभ्युत्तस्थे स भुवनभानुना नवभानुवत् / दृष्ट्वा रत्नासने स्वेनासायमासे च सम्भ्रमात् // 85 // सत्यां गुणस्तुतिमपि कोदम्डस्येव कुर्वता / कुमारस्याऽधोमुखत्वं तेन चित्रं | विनिर्ममे // 86 // उपारोधि स्वपुत्र्योश्च तेनोद्वाहार्थमादरात् / कुमारस्तु त्वां विनात्तों मुनिवन्मौनमाश्रयत् // 87 // त्वामानेतुं स्वामिनाऽऽवामादिष्टौ पुनरप्यथ / इह सम्प्रत्यपश्यावाऽन्वेषयन्तावितस्ततः / / 88 // तदेहि देहि प्रमदं सुहृदोऽब्धेरिखोडुपः / आस्तां विवाहः | सोत्साहः कुमार्योश्च त्वदागमात् / / 89 / / श्रुत्वेति हृष्टो विमलबोधस्ताभ्यां सहाययौ / तदाप्तिमुदितः कन्ये राजसूरप्युपायत // 10 // कश्चित्कालमतीत्यैतौ ततः प्राग्वद् विनिर्गतौ / पुरे श्रीमन्दिरे गत्वा तस्थतुः सिद्धवत्सुखम् // 11 // चिक्रीडतुः खेचरवत्ता पूर्णेप्सितौ सदा / सूरकान्तापितस्यैतौ मणेदिव्यप्रभावतः // 92 // प्रक्षीणकोशौ तौ ज्ञात्वोपचर्य स्वगृहे बलात् / निन्याते कामलतया // 31 // कामदौ वारयोषिता / / 13 / / कल्पाब्दगर्जिबहुलो जज्ञे कोलाहलोऽन्यदा / सूर्याश्वत्यज्यमानस्वरथघंटापथः पुरे // 94 // अदृश्यन्त