________________ // 31 // * शक्तिस्ते काचित्तत्तां दर्शय संगरे / इति सोऽपि समाकोच्छलितः कलितः क्रुधा // 38 // करस्थाकृष्टनिस्तृशौ विवल्गन्तौ रणाय तौ। * रत्नमालारेजाते विधृतोद्दपसपी गारुडिकाविव / / 39 / / तो खड्गाखगि कुर्वाणावनर्वाणाङ्गविक्रमौ / अयुध्येतां मिथो दन्तादन्ति दन्तावलाविव पहारक॥४०॥ ज्ञात्वाऽपराजितं खङ्गेनाजय्यं खेचराग्रणीः / क्रीडया पीडयामास नागपाशनिवेशनात् // 41 // अत्रोटयत्तस्य बन्धं गरुत्मानि- विद्याधर| व हेलया / कुमारः कुञ्जर इव शृंखलाबन्धमुद्धतः // 42 // क्रुद्धो विद्याधरः सोऽहन् विद्यावलविनिर्मितैः / कुमारमायुधैर्नानाविधैरायुध कथितस्व| मेघवत् // 43 // संवर्मितस्य प्राग्जन्मसुकृतैरोजसापि च / प्रहाराः प्राभवन्नापराजितस्य तु तत्कृताः॥४४॥ कुमारो मण्डलाग्रेण खेचरं मृद्धय॑ऽताडयत् / तदास्य स्पर्द्धयेवार्कोऽप्याशु रात्रिंचरं तमः // 45 // घातातिमूर्च्छया मीलल्लोचनः सोऽपतद् भुवि / पद्मखण्ड इवाम्भोदधाराा नमदम्बुजः // 46 // कुमारस्पर्द्धया मारोऽप्यवधीनिशितैः शरैः / स्त्रियं तदा तां मन्येऽभूत्तेन देहश्रियोज्झितः॥४७॥ वारिसेकाञ्चलवातादिना प्रापय्य चेतनाम् / तमूचे राजसूर्भूयस्वं युध्यस्व क्षमोऽसि चेत् // 48 // प्राञ्जलिः खेचरोऽप्यूचे त्वया साधु जितोऽस्म्यहम् / रक्षितो नरकाद्यस्मात् स्त्रीहत्यापातकोद्भवात् // 49 // मत्संव्यानाञ्चले बद्धे दिव्ये स्तो मणिमूलिके / घृष्ट्वा मण्यम्भसा | मूली प्रलेपं देहि मद्रणे // 50 // तथाकृते कुमारेण नीरे रेखेव तत्क्षणात् / विस्तीर्णामप्यऽमिलत्खगक्षतिर्विद्याधरस्य सा // 51 // सजोऽथ खेचरोऽपृच्छि विस्मयाद् राजसूनुना / केयं कुमारीका ? कश्च भवान् ? वीराग्रणी वद // 52 // वैताढ्येऽस्ति पुरं धात्रीनू पुरं स्थनू पुरम् / तस्मिन्नमृतसेनाख्यः क्षोणीशः खेचराधिपः॥५३।। तस्याऽस्ति प्रेयसी कीर्तिरूपा कीर्तिमतीति च / इयं वाला रत्नमाला नाम्ना धाम्नां निधिस्तयोः // 54 // हरिणन्दिनृपस्याङ्गजन्मा गुणनिधियुवा / भूचरो ज्ञानिनाऽस्याश्च भ चख्येऽपराजितः // 55 // // 31 // तस्मिन्नेकान्तरक्ता साप्यन्यं नैच्छत्कथञ्चन / प्रेम कुत्राप्यदृष्टेपि योषितां निर्वहत्यहो // 56 // श्रीपेणस्य सुतः सूरकान्तनाम्नाऽथ खे