SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ श्रीअमम जिनेशचरित्रम् / प्रशस्तिः // 548 // कथितः स्वाहा श्रोत्रद्वयाय मया सताम् // 40 // इत्याचार्य श्रीमुनिरत्नविरचिते महाकाव्ये श्रीअममस्वामिचरिते भाविश्रीअममस्वामिसंघादिसंख्या-निर्वाणमहोत्सव-तद्भातृबलदेवजीव निर्वाण-तत्समयभाविविष्णुबलदेवस्वरूपवर्णनो विंश सर्गः सम्पूर्ण चेदं श्रीअममस्वामिचरितं महाकाव्यम् / / ग्रं० 151 // __ अपूर्वा यस्य पूर्वयं चतुर्वर्णमनोहरा / चकास्ति क्ष्मा शिलापट्टे श्रीवीरः सोऽस्तु वः श्रिये // 1 // जयतात्तत्पंचमगणनायक| संताननन्दनप्रभवात् / कोटिकगणकल्पद्रोः प्रसृता श्रीवज्रमुनिशाखा // 2 // अतुच्छः पुण्यगुच्छश्रीश्चन्द्रगच्छस्तदुद्भवः। नन्द्यात्सौ. रभ्यसंलुल्यत्साधुरोलम्बचु(बकः) // 3 // श्रीमांश्चन्द्रप्रभः सूरिस्तस्माद् वाद्धिरिवोदगात् / चक्रे कलाभिर्यः पूर्णः पूणिमां प्रकटां जनः(ने) // 4 // सूरिः श्रीधर्मघोषोऽभूत्तत्पट्टे देवताकृतिः / सिद्धराजस्तुतः कर्ता स्वमूर्तेः सूरिविंशतः॥५॥ निष्ठामतीतविषयामपि वर्तमाने, व्युत्पादयन् विरचयन् गुणवत्सु वृद्धिम् / सूत्रार्थयुक्तिकलनासुविशुद्धबुद्धिर्यः शब्दसिद्धिमक(रोच्च सुबोध)काराम् // 6 // तेन स्वगच्छे प्राधान्यं दवाचार्यपदे स्वयम् / / प्रतिष्ठितः श्रीसमुद्रघोषसूरिरजायत // 7 // यो मालवोपात्तविशिष्टतर्कविद्यानवद्योपशमप्रधानः / विद्वज्जनालिश्रितपादपद्मः केषां न विद्यागुरुतामधत्त / / 8 // धारायां नरवर्मदेवनृपतिं श्रीगोभद्रहूदक्ष्मापति, श्रीमत्सिद्धपतिं च गूर्जरपुरे विद्वजने साक्षिणि / स्वैयों रञ्जयति स्म सद्गुणगणैर्विद्यानवद्याशयो, लब्धीः प्राक्तनगौतमादिगणभृत्संवादिनीर्द्धारयन् | // 9 / / मुख्यस्तदीयशिष्येषु कवीन्द्रेषु बुधेषु च / सूरिः सूरप्रभश्रीमानवन्तीख्यातसद्गुणः // 10 // दुर्वादिकैरवकुले ददताऽऽस्यमुद्रा| मन्वर्थतां गमयता निजमत्र नाम / गोभिर्न भव्यकमलाकर एव बोधं सच्चक्रपर्षदपि हर्षमलंभि येन // 11 // अथापरः श्रीमुनिरत्नk| सूरिनामा निकामा तमूर्तिकीतिः / कैः पौनरुक्त्येन न यद्गुणौघः श्लाघाचलन्मौलिभिरभ्यवर्णिण // 12 // सिद्धान्तसाहित्यपदप्रमाण // 548 //
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy