________________ // 547|| इतश्च बलदेवात्मा ब्रह्मलोकात्परिच्युतः / भवितोत्सर्पिणीकाले भारते राजनन्दनः // 29 // विश्रुतः स च भूपालो भावी श्रीनगरे पुरे। एकच्छत्रं चिरं राज्यं करिष्यति महीतले // 30 // श्रीकृष्णस्य पूर्वभव (बहादु)न्सर्पिणीजनेः। तीर्थेशस्य द्वादशस्याऽममनाम्नः शिवस्थितेः // 31 // प्रवर्त्तमाने सत्तीर्थे बलजीवनृपः स च / मुनिचन्द्रमुनेः पार्श्व विरक्तः प्रवजिष्यति // 32 // युग्मम् // उस्तपोभिविनिहत्य कर्माण्यवाप्य कैवल्यमयं क्रमेण / आयुश्च संवत्सरसप्तपष्टिलक्षाः प्रपूर्याऽऽप्स्यति मुक्तिलक्ष्मीम् / / 33 / / भिनत्तु दुरितावली प्रथयताद्वि(नयावली)पुनावऽममतीर्थपः श्रियमयं भविष्यन्नपि / निरस्यति निशां जगन्नयति बोधमम्भोजिनीवने दिशति | सम्पदं रविरिहाभ्युदेष्यन्न किम् / / 34 / / एतत्कुण्डलवत्सुवर्णघटितं यत्राममस्वामिनो, वृत्तं वृत्तमनोहरं निदधते कण सकाः | सदा / चित्रं नैव यदेककुण्डलकला तेषां समुज्जम्भते तचित्र (नृषु)रागजागरभु(बस्तुर्यपु)मर्थश्रियः // 35 / / मूलान्मोक्षावधिनिरव|धिप्राम्भवाश्चर्यवयं, सामस्त्येनाऽममजिनपतेः कश्चरित्रं पवित्रम् / वक्तुं शक्तस्तदपि किमपि प्रोजगारागमाब्धेः संगृह्याहं धन इव | लवं पुण्यकल्पद्रुवृद्ध्यै / / 36 // ग्राम्यस्त्रीय गुणोज्झितापि कवितुर्वाक्षुद्र देवाश्रयादप्युश्चर्जनमोहनं वितनुते सौभाग्यमासाद्य यत् / / / (प्रधत्ते सुमनोमनोमुदमहो देवाधिदेवत्रयी, सत्सानिध्यमयी मदीयभणितिनैषा विशेषात् कथम् // 37 // ख्यातस्याममसंज्ञया जिनभये कृष्णस्य तदातुरप्णेतन्मूलहरेः कुलम्य च कथाग्रंथस्य लक्षण यां / ग्रथ्नाति स्म स भद्रबाहुगणभृन्माति स्म साऽब्धेः समा | यन्नावीव कृतौ ममेह महिमा श्रीपाश्वनाथस्य सः।३८|| उ(निद्रमणिरत्न दीपमसितप्रौढांशुदूर्वांकुरं नम्राखंडलमौलिमौक्तिकरुचिश्रीखंडपिंडस्थिति / श्रीनीराजनभाजनं क्रमयुगं चंचत्कटाक्षाक्षतं श्रीपाश्वस्य दधत्यनर्गलमलं पुष्णातु वो मंगलम् // 39 // अममचरिते भाविन्येवं तयोः सहजन्मनोजिननृपतया पष्ठो भावी भवः शिवशर्मवान् / तदनुचरयोः सीरिश्रीशाङ्गिण(णश्चषष्ठी पेवः किमपि | // 547 // या पवः किमपि