SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ * * // 549 // ** यशोधवलपुत्र जगद्देव बालक वि स्वरूपम् * / स्कन्धत्रयज्योतिषशास्त्ररूपान् / सप्तापि वार्डीन् भजतो यदीये स्पर्धानुबन्धादिव बुद्धिकीर्ती // 13 // तार्तीयकः श्रीतिलकचन्द्रसू- | | रिरजायत / सूरिस्तिलकयामास नभोयुद्धद्धिनिर्जितः // 14 // पट्टे स्वे जिनसिंहसूरिसुगुरुं सूरप्रभस्य प्रभोः,पट्टे किं च जिनेश्वराभिध| गुरुं संस्थाप्य मध्ये तयोः / आसीनो मुनिरत्नसूरिंगणभृद्रेजे जगन्नन्दिनोमेरुः सूर्यशशांकयोरिव लसज्जात्याश्वयोर्वा रथः // 15 // इतश्च वाराही नगरी तनूमिव शुचिर्मुक्तोपमो भूपयन्, श्रीश्रीमालकुले यशोधवल इत्यासीत्स कोशाधिपतिः। निश्छिद्रोपि गुणान्वितस्तूल्लसत्तेजाः सुवृत्ताग्रणीयश्चौलुक्यपुरश्रियो विहितवान् सीमन्तशृंगारणम् // 16 / / तत्सूनुधिषणानिरस्तधिषणारंभोऽस्ति | दंभोज्झितस्त्रविद्यो विदुषां स्थितो धुरि जगद्देवो नृदेवाचिंतः / बालत्वे स्वकवित्वरंजितहृदः श्रीहेमनरेर्मुखाद्, द्वितीयीकमवाप बाल कविरित्युद्दाम सन्नाम यः॥१७॥ प्राक् चक्रे किल धर्मघोषगणभृद् यान् षोडशश्रावकान् , गच्छे स्वे व्रतिनां जिनागमविधि | ka व्यालंपतां शासकान् / धर्मस्थीयविशारदो नयपटुर्विद्याब्धिपारंगमस्तेष्वप्येष ययावशेषविबुधानुल्लंध्यवाग्मुख्यताम् // 18 // यत्प्रश्नाशंकया शंके सरस्वत्यपि पुस्तकम् / हस्ते यत्सर्वदा धत्ते तत्सूरीणां कथैव का? |19|| आचार्याः कतिनाम नामरगुरुस्पद्धिष्णवः प्रज्ञया, विद्यन्ते प्रभुधर्मघोषगणभृद्गच्छे गुणैरुल्बणैः। किन्तु श्रीमुनिरत्नसुगुरोवृत्तैरुदात्तैविधा चेतः केतकसौरभैभ्रमरवद् | यस्याध्यवास्यद्भुतम् / / 20 / / श्रीरुद्रस्य कुमारभूपतिमहामौहर्तिकस्यात्मजो, मन्त्री निर्नय इत्युदात्तचरितो विप्रोऽपि सुश्राद्धवत् / भट्टः | चूदनसंज्ञितश्च सुगुरोस्तस्यैव बोधाद् व्यधात्साई येन जिनेन्द्रशासनघनौन्नत्यं धनस्य व्ययात् / / 21 // मंत्रिणा बालकविना विद्वज्जन* सभेस्थितः / प्रार्थ्यत श्रीमुनिरत्नमरिस्तेनान्यदा मुदा // 22 / / च० क० // विद्यावल्लिफलं कवित्वमथ यद्वक्तृत्वमाहुर्बुधाः, पार्षद्यै| नरवर्मदेवनृपतेः श्रीउज्जयिन्यां पुरि / तद्विद्या शिववादिनः किल महाकालाग्रतो निर्जये, यौष्माकं गुरुसाक्षिकं परिमलात्तुष्टैर्मुहुस्तु * * // 549 // * *
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy