________________ // 511 // रसं भृग इवाम्बुजात् // 58 / / अर्हन्मते कौशलेन भक्त्या स्थेम्ना प्रभावनैः / तीर्थोपास्त्याऽप्यलं चक्रे स सम्यक्त्वं निज सदा // 59 / / विरुदैरिव तथ्येन स्वमहिम्नाजितः क्षितौ / तदा स्तुत्यः स एवासीलब्धार्थाय विशेषणैः // 60 // जिनप्रवचनाद्देवैरप्यचाल्यः सुमेरुवत् / किं बहुक्तरभृत् स्तोत्रपात्रं तीर्थकृतामपि // 61 / / शुचेः स्फटिकवत्तस्य चित्रं सांक्रामिकोऽप्यगात् / नैसर्गिकत्वं सम्यक्त्वरंगो लक्ष्मभूपतद्धातुवेधकृत् // 62 // तथा तदात्मना सार्द्धमैक्यं सम्यक्त्वमागमत् / कैवल्यमीयुपोऽप्यस्मान्न यथा भेदमाप्स्यति // 63 // तद्राज्य- सभाया सू. सीमन्येकातपत्रं साम्राज्यमासदत् / जैनो धर्मः सदा यद्वा लोका राजानुवर्तिनः // 6 // तस्मिंश्च समये गौडमण्डलस्य प्रशासिता। *रतेन कृत मनित्यवाद अभूल्लक्ष्मीपुरे लक्ष्मसेनो नाम्ना क्षमापतिः // 65 // उत्खाताः क्ष्माभृतोऽनेन युक्ता द्वेधाप्यनेकपैः / इतीव बिभ्यद् विन्ध्योऽयं | ॐ खण्डनम् / हस्तिलक्षरुपाचरत् // 66 // द्वेधापि मेदिनीं तेन द्वेधा वाहाग्रहबलात् / विमोच्याश्वपतियुद्धे निन्ये काराकुटुम्विताम् // 67 // तस्य क्रमागता बौद्धधर्मोपासकताऽजनि / भेजे तस्यानुवृत्या चानन्तरैरपि पार्थिवैः / / 68 // अथ श्रीसूरराजेन प्रहितः कार्यतोऽन्यदा। पर्षक्षिष्ट तं दृतस्ततः स्याद्वादभूपतेः / 69 // राज्ञा श्रीलक्ष्मसेनेन स यावद्विहितोचितः / आख्यातकार्य कार्यज्ञः प्राज्ञः पर्षापाविशत 70 // तावत्तत्सचिवस्ताशगतस्ताथागतोदितम् / अनित्यवादं सोन्मादं श्रीहर्षः पार्षदानऽशात् // 71 / / युग्मम् / / एकान्तवादग्रहिल गदतोऽनेकान्तनिष्णधीः / ततस्मूचे साक्षेपमव्याक्षेपस्फुरद्वचाः ||72 वं यथैकान्तनित्यत्वे कृतनाशाकृतागमौ / आख्यासि दोपौ मंत्रीश ! सत्त्वस्योद्धरकन्धरः // 73 // एकान्तानित्यपक्षेपि कृतनाशाकृतागमौ / तथैव प्रसजन्तौ तौ दोषो को नु स्खलेद् ? बद 74 // त्वत्पक्षकक्षीकारे स्यात् किं चानित्यं क्षणे क्षणे / इदं जगत्समुच्छेदस्ततो लोकस्थितेधुवः // 75 // यतः स्वामी व वं ते सेव्यः क्व Halवं वा सेवकस्तदा / क्व वा दाता ग्राहकः क्व का भर्ता क्व च वल्लभा // 76 / / क ते गुरुः क्व ते देवः, यत्र वा धर्म व वा क्रिया। 1511 //