________________ श्रीश्रमम // 510 // जिनेशचरित्रम् / देशनां श्रुत्वा सरराजस्य सम्यक्त्व स्वीकार * सौन्दर्यस्वगिंपुर्यामिहाऽद्य कः? / उत्सवो वर्तते यत्र यात्येप सकलो जनः // 39 // विनीतः सोऽपि संभ्रान्तस्तथाकृत्वा स्वयं द्रुतम् / / प्रविश्य नत्वा भूपालमिदमूचे कृताञ्जलिः // 40 // देवोद्यानेऽद्य समवासापीत् सूर्योदयाभिधे / चतुर्ज्ञानी श्रीसमुद्रघोपमूरिरिति प्रभुः ॥४शा नभोमरकतादर्श यत्प्रतिबिम्बडम्बरः / कविवाचस्पतिबुधः कैः कैविजन मेनिरे // 42 // प्रभाकरे दिशां यत्र यात्रामैत्री वितन्वनि ! वादाध्वगानां केषां नागलस्वेदच्छलान्मदः // 43 // तस्य जङ्गमतीर्थस्य महिम्ना क्षोणिमण्डले / अजन्याडम्बरो विष्वक | कुतूहलमिदं महत् // 44 // पौरास्तं वन्दितुं भक्त्या द्रष्टुं च विबुधैः कृतम् / निःसमानं महिमानं यान्त्येते हर्षसत्वराः // 45 // | श्रुन्वेति मूरराजोऽपि तदुक्तं वाहत्वाकुलः / आगात्सान्तःपुरपरीवारः सारचमूवृतः // 46 / / सूरिं प्रणम्य साष्टांग तत्पुरस्तादुपाविशत् / धर्मवीजं तदादिष्टं विशिष्टं चाशृणोदिति // 47 // अनायकं यथा राज्यमद्वारं नगरं यथा / यथा वनं च निमूलं यथामृतमभाजनम् | // 48 // वहनं चाप्रतिष्ठानं यथा नेष्टार्थसिद्धिदम् / तथा धर्मोऽपि सम्यक्त्वहीनः पुंसां न मुक्तिदः // 49 // युग्मम् // सम्यक्त्वभूमेरेख स्युर्वलेन फलशालिनः / दूरोत्सारितसंसाराातपा व्रतपादपाः // 50 // धर्माप्तगुरुतचानां श्रद्धानं यत्सुनिर्मलम् / शंकादिदोषरहित सम्यक्त्वं तन्निगद्यते // 51 / / तत्र धर्मः स एवाप्तयः प्रोक्तो दशलक्षणः / आप्ता त एव ये दोपैरष्टादशभिरुज्झिताः // 22 / / गुरुः स एव यो मुक्तो ग्रन्थैडिंरिवान्तरः / तत्वं तदेव जीवादि यदुक्तं सर्ववेदिभिः // 53 // मिथ्याखं विपरीतेपु तेषु या वासना पुनः / तथेति देहिनां रूप्यभ्रान्तिः शुक्तिलवे यथा // 54 // शंकाकांक्षाविचिकित्सामिथ्यादृष्टेः प्रशंसनम् / संस्तवश्चेत्यतिचाराः सम्यक्त्वस्य प्रदूषकाः / / 55 / / जन्तोः सम्यक्त्वलाभे हि स्यादऽनन्ताऽपि संसृतिः / अपार्द्धपुद्गलपरावर्तमानैव निश्चितम् // 56 // कर्पूरेणाम्बुवजीवः सम्यक्त्वेनाधिवासितः / भवेदुचेंगतेरेव पात्रं नीचगतेस्तु न / / 7 / श्रुत्वेति राजा श्रीसूरः श्रीसमुद्रगुरोर्मुखात् / सारं सम्यक्त्वमादत्त मा पुनः सर्ग-१८ // 510 //