________________ // 509 // श्रद्धानं नवतन्वेषु सम्यग्दर्शनमुच्यते / तनिसर्गेण केपांचिद् गुरोर्वाधिगमाद् भवेत् / / 20 / / रागद्वेषपरीणामः कर्मजः कर्कशस्थितिः / ग्रन्थिर्भवेत्सुभदः मारुहामिव देहिनाम् / / 21 / / तैः किश्चिन्न्युनवाद्धबैंककोटिकोटिमितिस्थितौ / यथाप्रवृत्तकरणात्कृतायां सप्तकर्मणाम् // 22 / / अपूर्वकरणान्तरकरणाभ्यां क्रमात्ततः / ग्रन्थौ भिन्ने प्रशान्ते च मिथ्यात्वे तत्त्ववासना // 23 // आन्तौहूर्तिकी स्याद् सम्यक्त्व यानिवृत्तिकरणेन च / नीता दृढलं सर्वज्ञः सा नैसर्गिकमुच्यते // 24 // गुरूपदेशात्संजाता श्रद्धाऽऽधिगमिकं पुनः / सम्यक्त्वं भव स्वरूपं तदु *परिसूरराजकोटीभिरभव्यरतिदुर्लभम् / / 25 // पं०कु०॥ शमसंवेगनिर्वेदानुकम्पास्तिकतागुणाः / पञ्च शंसन्ति जीवानां सम्यद्गर्शनमञ्जसा // 26 // स्य दृष्टान्तः दुर्गतिजन्मिनो न स्यात् सम्यग्दर्शनलाभतः / यदि प्राक्तत्र बद्धायुनं स्यादेष शुभाशयः // 27 // सम्यग्दर्शनसाम्यस्य दुःपालस्यह पालनात् / सुरासुरेन्द्रैः पूज्यन्ते गृहिणोऽपि महर्षिवत् // 28 // मेघाहावामय इव स्वयं सम्यक्त्वसाम्यतः / बहितिषः प्रशाम्यन्ति सार्द्धमान्तरवैरिभिः // 29 // विपदोऽस्मात्पलायन्ते शाकिन्य इव मांत्रिकात् / क्षुद्राश्च विद्रवन्त्याशु घूका इव दिनोदयात् // 30 // सम्यत्वात्सन्निधीयन्ते वाग्बद्धा इव देवताः / स्यातां स्वर्गापवग्ौ च पाणिस्थौ केलिपक्षिवत् // 31 // ज्ञानामृतौधैवृद्धोऽपि चारित्राम्रमहीरुहः / सम्यक्त्वात् सुरभेरेव भवेन्नूनं फलेग्रहिः // 32 // तदत्रैव मनः कार्यमार्यैर्मन्दरवद् दृढम् / वारणैरिव दुर्विननं यथा परिण| म्यते // 33 // निवृत्तिश्रीपरीरम्भसुभगं भाबुको भवेत् / अत्राऽमुत्र च सम्यक्त्वस्थेम्ना श्रीसुरराजवत् // 34 // / तथाह्यत्रैव भरते मध्यदेशे मनोरमा / अस्ति पूर्व्यक्तसद्रत्नसञ्चया रत्नसञ्चया // 35 / / तस्यां स्वभुजशौर्येण प्रतापप्रसरेण च / | अतिशूरः सूर इति श्रीमानासीन्महीपतिः // 36 // सोऽन्यदा निजसौधाग्रं व्योमाग्रमिव भास्करः / आरोहद् भुवनाभोगप्रत्यवेक्षण| कौतुकी // 37 // बहिः पुरजनान् क्लप्तशृंगारान् सपरिच्छदान् / दृष्ट्वा स गच्छतो बद्धस्पर्धान् वेत्रिणमादिशत् / / 38 // जानीहि पुर्या 1509 //