SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ // 501 // रूपं गाढरागग्रहेरिताः / आगमिष्यन्ति राजन्यकन्यास्त्यक्ताऽन्यकामनाः // 40 // स्वस्य भोगफलं कर्म तदा पित्रोश्च शासनम् / अलङ्घनीयं मनसि ज्ञानत्रयधरो विदन् // 41 // कर्ता पाणिग्रहं तासां गीर्वाणैः सूत्रितोत्सवम् / कुमारः कौतुकं ब्रह्माराधनाधीनधीरपि अममस्वा| // 42 // युग्मम् // नवोढाभिः समं ताभिनिरागोऽप्यममः प्रभुः। पित्रादेशादलङ्कर्ता प्रासादं सुरनिर्मितम् // 43 // ताभिः सार्धं तत्र मिराज्या| भोगान् भोक्ता तदुषणैस्तु सः / न ग्रहीता सरोजन्मपत्रं बारिकणैरिव // 44 // व्यतीतेषु पञ्चदशवर्षलक्षेष्वथो नृपः / श्रीसम्मतिः | भिषेक | स्वयं सूनुं सभास्थमिति वक्ष्यति // 45 / / वत्स! राज्यसुखैः स्निग्धैर्जाताऽजीणं ममाभवत् / अरोचकिमनस्तेष्वचिकित्स्यं भिष- 01 समतिभूप जामपि // 46 // त्वं युवाऽसि स्फुरत्प्रौढप्रतापदहनोऽसि च / तदेतैरस्तु ते प्रीतिः साम्प्रतं नवमोदकैः॥४७॥ युग्मम् // कायं सहायं दीक्षा च न जरा यावजर्जरयत्यमुम् / तावद्यतिष्ये स्वर्गापवर्गसाम्राज्यलब्धये // 48 // अपि ज्ञाननिधानस्य यन्मया ज्ञाप्यते तव / किंचित्तदौरसस्येव प्रतिबन्धस्य वल्गितम् / / 49 / / पराभिभूति व्यासेद्धं कोशं संचिनुयाः सदा। आक्रम्यते विकोशो हि मधुपैरम्बु. जव्रजः // 20 // अत्याक्षीमाङ्गजां लक्ष्मी मन्दरागहतोऽम्बुधिः। मत्वेत्यमन्दरागांस्त्वं कुर्वीथाः सर्वथा जनान् // 51 // आराध्नुहि परीवारमातरं त्वं कृतज्ञताम् / तां विना नाङ्गजन्माऽपि भूपालमनुरुध्यते // 52 / / प्रतापैीष्मवत्प्रौढैः शोपयेर्वाहिनीं द्विषाम् / लक्ष्मीन मुश्चते येन खड्गं धारागृहं तव / / 53 / / बजेर्बाह्यानरीन् जेतुं पूर्व जित्वान्तरान्स्वयम् / गृहान् का शिखिना दीप्तान मुक्त्वाऽन्यान् शम-* येत् कृती ? // 54 // नैकैर्वेश्येव भूर्भुक्ता वश्याऽभूत्तु न कस्यचित् / यशस्तु तत्फलं पूर्वक्ष्माभृद्गुणजयोर्जितम् // 55 / / स्वपुत्रमनुशिष्येति राजा राज्येऽभिषेक्ष्यति / सुलग्ने वाद्यदातोद्यमङ्गलध्वनिभिः सह // 56 / / गर्जन्ती दुन्दुभिध्वानद्यौर्मदा मां विधास्यति / गन्धाम्भः // 50 // कुसुमस्तोमवृष्टिभिर्गन्धमातरम् / / 57 // नादैर्मङ्गल्यनान्दीनां कर्ता चेलोच्छ्रयैरपि। पुरश्रीरात्महर्षस्य संचारानिव सर्वतः / / 58 // दिनैः
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy