________________ * श्रीअमम *** // 50 // जिनेशचरित्रम् / प्रभोर्ज्ञानमहिमा यौवने राजकन्यापाणिग्रहणं कर्ता मातुःप्राच्या इवोत्थायोत्संगरङ्गात्स वालकः / गुरुणा भूभृता दत्तावलम्बो भानुमानिव // 21 // पादान् भूमितले न्यस्य॑स्ते| जोद्योतितदिङ्मुखः / खेलं चलिष्यत्युन्नादि स्वर्णधर्धरकद्विजः // 22 // युग्मम् / / एकएव ज्ञाननिधिरागर्भावासतोऽप्ययम् / इतीव. | मूर्द्धा वक्ताऽस्य लोलच्चूलापदेशतः // 23 // चिन्तामणिरनश्मेवाऽजिह्वालेह्यमिवामृतम् / अद्यावाभृमिजन्मेवाऽनल्पकल्पमहीरुहः / | निधेनवातिग इव त्रयोदश इवांशुमान् / पित्राऽन्यैश्च मन्यमानः स्वामी वर्धिष्यते सुखम् // 25 // नवस्येवाऽस्य शशिनश्चित्रं बाल्या| त्यये सति / स्वतः प्रकाशं लप्स्यन्ते युगपत्सकलाः कलाः // 26 / / द्वासप्ततिकलाविज्ञास्तस्याप्यज्ञानिवत्पुरः। शिष्यतां विभ्रतः प्रेक्ष्य | पिता विस्मयमेष्यति // 27 // छद्मस्थस्याप्यहो दीपस्येवाभ्रकगृहस्थितेः। यस्य ज्ञानं तेज इव तमस्तोमहतिक्षमम् // 28 // विभोस्तस्य * पुरः कीटमणिवत्ते कलाविदः / गर्वाद् विडम्बयिष्यन्ति निजतेजोलवं पुनः // 29 / / युग्मम् // शृङ्गारदेवतागारं त्रिजगन्नेत्रकामणम् / | कामक्रीडावनं स्वामी यौवनं प्राप्स्यति कमात् // 30 // चतुरस्राकृतिर्वज्रर्षभनाराचदेहभृत् / पष्टिधन्वोन्नतिः कर्ता सोऽन्यस्वर्णाचलभ्रमम् // 31 // निश्छद्मपद्मन्यत्कारभयात्पादपद्मयोः / नखरत्नच्छलाल्लग्नः सकुटुम्ब इवोडुपः // 32 // यतिश्राद्धधर्मभूमी धर्तु भोगीश्वरः श्रितः / द्विमृतिय भुजव्याजान्नखरत्नांगुलिफणः / / 33 / / प्रभोः करांविनेत्राद्यैः साम्यं लब्धा मिथः सुखम् / हुन्नाभीवदनायैस्तु दुःखेन मणिदर्पणे // 34 // परमानन्दशमेव रुपं लोकोत्तरं प्रभोः / औपम्याभावतोर्चाचां वाचां भावि न गोचरः // 35 // न परं धारयिष्यन्ति हृदि मृर्द्धनि च प्रभुम् / जनकस्पर्द्धया हारमौलिबिम्बमिपान्नृपाः // 36 / / शूरं च सुकुमारं च वजाब्जेरिख तं कृतम् / उाः करं ग्राहयितुमेष्टा वध्वाश्च भूपतिः // 37 // तमुद्यद्यौवनं न्यायशीलसौरभ्यपावनम् / श्रीसम्मतिर्महीपालो यौवराज्ये निधास्यति // 30 // तस्मिन्निजगुणैरेव नियम्य वशयत्यरीन् / महाराजः स्वयं कर्ताऽऽराधनं धर्मकामयोः // 39 // श्रुत्वा तस्य गुणान् | सर्ग-१७ // 50 //