SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ // 499 / / 13 अमम इति नामकरणं का | निबन्धनम् / ताभिः सुतस्य मातुश्चाख्यास्यते भूपतेः पुरः / / 2 / / राजराजानुकारिश्रीराजापि परितोषवान् / भृङ्गारवारिणा तासां क्षालयित्वा शिरः स्वयम् // 3 / / उत्पुंस्य दास्यमध्यास्य स्वबन्धुत्वं च दास्यति / सर्वाङ्गीणमलङ्कारं विना मुकुटमुद्भटम् // 4 // त्रैलोक्यप्राज्यसाम्राज्यलाभादप्यधिका मुदम् / लप्स्यते भूपतिः सूनोर्देवपूज्यस्य जन्मना / / 5 / / अलं कारास्पदे बद्धं मोचयित्वा जनं नृपः। कुतूहलमलङ्कारास्पदं नेष्यति हर्षतः // 6|| ताम्बूलवस्त्राभरणैः स सत्कृताखिलनागरम् / यथाकामीनदानेन प्रीणितार्थिजनोत्करम् // 7 // नृत्यद्वारवधूहारप्रभ्रश्यत्तारमौक्तिकः / रम्यहाङ्गणोत्सङ्गाक्लप्तरङ्गावलीक्रमम् / / 8 / / कुलस्त्रीगीयमानोचैः तत्तद्धबलमङ्गलम् / कर्ताजन्मोत्सवं सूनोः श्रीसम्मतिनृपो मुद्दा / / 9 // त्रि०वि०॥ जाते क्षितिपतेः पुत्र कुलकेतौ कुतूहलम् / जनिष्यन्ते त्रिजगतीजनानां कुलकेतवः // 10 // सर्वत्राम्बररत्नौयक्लप्तचन्द्रोदयावलि / नक्षत्रमालाकोटीभिरसङ्खयमङ्गलयुतम् / / 11 / / स्थाने स्थाने गुरुवुधकाव्यसूत्रितनाटकम् / अधःकर्ता स्वर्गमपि स्वश्रिया तत्पुरं तदा // 12 / / युग्मम् / / उद्भूकं तोरणैरुत्तम्भिताऽनेकभुजं युगैः / मानादिवृद्धथा शुल्कादिमुक्त्या भावि पुरं मुदा // 13 / / श्रेष्ठिमाण्डलिकादीनामश्वहस्त्यायुपायनैः / वस्तूत्पत्त्याकर इव भविता भृपमन्दिरम् // 14 // वराहालङ्कतं द्वेधा द्वेधा कल्याणमूर्तिकम् / पुत्रं प्रेक्ष्य नृपो मन्ता स्वं विश्वोपरिवर्तिनम् // 15 / / पष्ठीजागरणान्तेषु चन्द्रार्कालोकनादिषु / महोत्सवेषु क्लुप्सेषु द्वादशाहेऽथ भूपतिः // 16 // सत्कृत्य गोत्रजान् पौरानपि भोज्यादिवस्तुभिः / सन्मान्य गोत्रजरतीर्देवानभ्यर्च्य भक्तितः // 17 // गर्भस्थेऽस्मिन्निर्ममाऽभून्माताऽभीष्टवस्तुषु / तत्मनोरममस्वामीत्यन्वर्थ नाम दास्यति // 18 // त्रि० वि०॥ उद्यानतरुवत्स्वामी पिवन् वाल्ये क्षुधोदये / निजाङ्गुष्ठप्रणालेन शक्रसङ्कमिता सुधाम् // 19 // अपि ज्ञानत्रयं बिभ्रदज्ञवपितृतुष्टये / देवीदेवैः समं चेटीभृय प्राप्तः स रंस्यते // 20 // युग्मम् / / HIP-REESH S // 499 / /
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy