SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ श्रीअमम-19 विलेभे चम्पकद्युतौ / मदीयदृष्टिमधुपी मधुपीति कुतूहलम् / / 83 // निशीथोऽप्येष सुप्रातमेव त्रिजगतां व्यधात् / स्वर्णवर्णः स्वयं जिनेशभावान् यत्र त्वमुदितः प्रभो ! // 84 // जातरूपसरूपोऽपि त्वमयस्कान्त एव मे / विभो ! विभासि विश्वान्तःशल्याकर्षणकर्मणा चरित्रम् / // 498 // 185|| कल्याणकोशव्याकोशमहाविद्येव देव ! मे / कण्ठस्य भूपण भृपातब स्वामिन् गुणावली // 86 // स्तुत्वेति चित्रं पञ्चत्वं राज्ञः पुत्र | जन्मवर्धाप्रपन्नोऽप्यमराग्रणीः / ईशानाजिनमादाय मातृपार्श्व स नेष्यति // 97 // हृत्वाऽवस्वापनी मातुः सुतप्रतिकृतिं च सः। ऐन्द्रजालिकब-06 पनम् साक्षान्मोक्ष्यत्यस्याः पदे जिनम् / / 88 // दिव्यं कुण्डलयोयुग्ममुपधानेऽस्य मोक्ष्यति / वाससोरपि शीतांशुकरांकुररुचोरसौ // 89||EL सुवर्णकन्दुकं चैकं नानामणिगणेयुतम् / वितानान्तजिनदृशोविनोदाय निधास्यति // 90 // उच्चैघोपयिता चैवं सुरेन्द्रः किङ्करैः सुरैः / भो भोः शृणुत सर्वेऽपि सुरासुरनरेषु यः // 91 / / कर्ताऽनिष्टं चेतसाऽपि जिनमातुर्जिनस्य च / मञ्जरीव कुठेरस्य मूर्धा भेत्ताऽस्य सप्तथा // 12 // युग्मम् / / कोटीात्रिंशतं हेनोऽन्यवस्तूनां च वासवः / निधीशेन क्षेपयिता श्रीसम्मतिनृपौकसि // 93 / / शक्रो निधास्यत्यङ्गुष्ठे सुधां पातुं क्षुधोदये। जिनस्य जननीस्तन्यपानं ह्यन्यनृणां सदा // 94 // आदिश्य पञ्चाप्सरसः स धात्रीकर्मणे विभोः। गन्ता नन्दीश्वरेऽन्ये तु यास्यन्तीन्द्राः सुराचलात् / / 95|| जिनानां तत्र नित्यानां ते कृत्वाऽष्टाहिकाविधिम् / स्वस्वावासेषु यास्यन्ति सर्वेऽपि प्रमदोद्धराः // 96 // दोषान्धकारं द्विविधं हर्तुस्त्रिजगतामपि / द्वैधाप्याशाः सप्रकाशाः कर्तुः स्ववसुपूरणः / / 97 // प्रभोर्नवी- सर्ग-१७ नमित्रस्योदयेनापार्थतामिव / नीतेऽप्यभ्युदिते भानौ तन्महोलवलिप्सया // 98 / / भ्रमत्सु जिनदिव्याङ्गरागसौरभ्यलोभतः / मन्दं मन्दं मारुतेषु प्रातस्त्येषु प्रदक्षिणम् / / 19 / / भद्रादेवी पमिनीव प्रबुद्धा तनुजं निजम् / द्रष्टाऽऽत्मानं च गीर्वाणपूजासम्भारभासुरम् // 498 / / Sel200 // दास्यस्तस्यास्तदा स्मेरदास्याः सोत्कर्षहर्धतः / महाराजं बद्धयिष्यन्त्यात्मजोत्पत्तिवार्तया / / 1 / / दिकमारीकृतं सूतिकर्म शर्म-16 BEER-28-02
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy