SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ // 497|| * तैश्चागुरुधूमाधिवासितैः / इदिनीहदिनीनाथहदतीर्थाम्बुपूरितैः॥६४॥ भृङ्गीरवैर्मुखाब्जस्थैलक्ष्मीगीतिस्तुतीरिव / अष्टोत्तरसहस्राङ्क | राभियोग्याहृतः पृथक् // 65 / / जन्मान्तरसहस्रोत्थं मलमान्तरमात्मनः। प्रक्षालयितुमिच्छन्तश्चित्रं स्नात्रमहोत्सवात् // 66 / / शक्रस्तुतिः पयिष्यन्त्यच्युत्याद्यास्त्रिपष्टिसिवाः प्रभुम् / विलिप्याभ्यर्च्य भक्त्या च स्तोष्यन्त्यानन्दमेदुराः॥६७।। च०क०॥ शक्रस्ततोNeधिरोप्यांकमीशानेन्द्रस्य तीर्थपम् / सव्युत्पत्ति स्नपयितुं करिष्यति ककुद्मनः // 68 // इशानवृषभाकारान्नुज्वलान् दिक्चतुष्टये। चतुरश्चतुरो धारास्तच्छंगेभ्यश्च वारिणः // 69 / / उद्यान्तीस्ताः संगमय्य व्योम्नि तस्मात् पतिष्यता / तदोघेन स्नपयिता सुधौधेनेव स प्रभुम् // 70 / / अच्युतेन्द्रादिसामान्यमन्यत्स्नात्रं विधाय सः / दिव्यया गन्धकापाय्या परिमार्टा प्रभोर्वपुः // 7 // विलिप्य चन्दनैर्दिव्यैः पुष्पैः सोऽभ्यर्च्य तीर्थपम् / देवदृष्ये परिधाप्यालङ्कर्ता मणिभूषणैः // 72 // लेखिता मङ्गलान्यष्टौ सरलैस्तण्दुलैः पुरः। प्रभोः पुण्यद्रुमाङ्कुरपूरैरिव सुरेश्वरः // 73 // विधायारात्रिकं शक्रः सहमङ्गलदीपकम् / मन्ये कर्ताऽन्यतेजांसि जिनतेजोऽवतारणे // 7 // प्रभोः पुरः सुराधीशो विशाले रत्नभाजने / अगुरूत्क्षेपणं कुर्वन् दिशः सुरभीयिष्यति // 75 // कृते प्रेक्षणके शच्याऽप्सरोभिः सह वासवाः / चतुःपष्टिर्मुदा नतिष्यन्ति मीलितदोलताः / / 76 / / अमानिवाङ्गे हर्षेण स्नातस्तीर्थेष्विवाभितः / मन्ता कृतार्थमात्मानं तदानीं दिविषद्गणः // 77 // शक्रः शक्रस्तवेनाथ नाथं स्तुत्वा सजा पुनः / भक्तिवल्लीसुमैः सूक्तदृब्धयाऽलङ्करिष्यति // 78 // वीतराग कृपा| यागदीक्षित वं निरीक्षितः / यैरद्य स्वच्छता तेषां नेत्राणां फलवत्यभूत् // 79 // मबुद्धिरप्रगल्भापि यत्त्वया सङ्गता प्रभो। भक्तेः *all सञ्चारिकायास्तु साहसिक्यं विजृम्भते // 80 // स्वामिन्नवोत्र क्षेत्रेऽभूस्त्वं स्वर्णकन्दलीद्रुमः। अनुक्षितोऽपि यन्नित्यं फलं भक्तेषु | near | यच्छसि / / 81 // अनाहूतं सहायं त्वां प्राप्य मन्दक्रमैरपि / न कैः संसारकान्तारपारमासादयिष्यते // 82 // चित्रं त्वय्यपरागेऽपि
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy