SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ // 49 // गर्भावस्थानिरूपणम् निजावासं समेष्यति / धर्मध्यानविधानेन निशाशेषं च नेष्यति // 52 // अथोदिते रवौ पूर्वदिग्वधूरत्नदपणे / विधायावश्यकं राज्ञाs* ध्यास्य राज्ञी पटान्तरे // 53 // आह्वाय्य मन्त्रिभिः प्रीतिदानैः सत्कृत्य वाञ्छितैः / पृष्टाः स्वप्नविदो व्याख्यास्यन्ति स्वप्नफलं क्रमात् // 54 // युग्मम् // गुणैरत्युन्नतः स्थामधामनिर्भयमानसः / दारिद्यभिद् जगन्मौलिमण्डनं सकलालयः // 55 // विश्वोद्योती शुचिगुणस्यूतः पूर्णः शमामृतैः / पद्माश्रयः सदास्ताघः सम्पदा कुलमन्दिरम् / / 56 / / गुणमाणिक्यराशिश्च प्रतापवसतिनृपः / उत्सपिंण्यां द्वादशस्ते भावी तीर्थकरः सुतः // 57 // त्रि०वि०॥ इन्द्रश्वासनकम्पेन विज्ञायावतरं प्रभोः / एत्य पित्रोनिवेद्यार्चा द्वेधा कृत्वा |च यास्यते // 58 // प्रभुप्रभावाद्वद्धिष्णु राज्यं हस्त्यादिभिः पितुः / भावि श्रीदरत्नवृष्ट्या गृहं मातुस्तु नोदरम् // 59 / / रत्नगर्भव | माणिक्यं मेघमालेव मौक्तिकम् / राज्ञी दधाना तं गर्भ गूढं शोभिष्यतेतराम् // 60 // अभञ्जि प्राग्बलियनावतीणोऽवापि सोऽभनक् / त्रिवलिमुदरे मातुरिति मन्ता ध्रुवं नृपः // 61 // द्वेधाऽपि न क्षमापीडां सोढाऽयमिति यत्नतः / क्षेप्ता गर्भालसा मन्दौ क्षमायां सा पदौ ध्रुवम् // 62 // अथिसार्थस्य दारिद्य नून नैष सहिष्यते / स्वमातुरुदरे सोढा मध्यस्थमपि नैव यः // 63 / / स्वाङ्गं यथा यथा धर्ता माता शरदिवोज्वलम् / राजहंसकुटुम्बस्य भावी हर्षस्तथा तथा // 64 // राज्ञी गर्भानुभावाच खङ्गधाराशितं तपः / चिकीर्षुः खड्गलेखासु दृष्टिं दाता मुहुर्मुहुः // 65 // कुम्भिकुम्भपदन्यासलालसालालसात्मना / साशंसित्री सुतं कर्मगजतागन्धसिन्धुरम् // 66 // गर्भ पत्यौ सममत्वाऽप्याचय सा धरिष्यति / अममत्वं तनौ राज्ये प्रकामं वैभवे भवे // 67 / / सा पूर्णदौहृदा गर्भानुभावादेव भाविनी / किमत्र चित्रं वा चिन्तामणेरिष्टं भवेन्न किम् ? // 68 / / पूणे काले माघशुक्लतृतीयस्यां हिमद्युतौ / उत्तरभद्रपदास्थे | मीनराशिमधिष्ठिते // 69 / / लग्नस्य जायमानस्याहतो वा महिमां मुदा / समं दिदृक्षयेवोचःस्थानस्थेषु ग्रहेषु च / / 70 // द्वेधाऽपि न // 49 //
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy