SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ श्रीअमम जिनेशचरित्रम् / // 490 // निरूपणम् उपदेष्टा चतुर्दशतां चतुर्दशकानयम् // 34 // इत्याख्यातुमिवायातान्महास्वप्नांश्चतुर्दश / भद्रावासगृहे सुप्ता द्रक्ष्यत्येतान्निशात्यये // 35 / / युग्मम् // अनेकरक्षणान्नाथो भविताऽयमनेकपः / नाहं त्वितीव मत्वा तं गजः सेवितुमेष्यति // 36 // नैर्मल्यमधिकं बिभ्रच्चतुभिर्भा- सुरः क्रमैः / साक्षाद्भावी घृषइव वृषः कैलासहासकृत् // 37 // सिंहः शौर्यश्रियोऽतुच्छं पुच्छं कुण्डलयन्निजम् / तं कर्मकुम्भिनिर्भदाशक्त्या हीण बैष्यति // 38 // मेरौ तवाभिषिक्तस्य त्रिलोकश्रीः स्वयंवरा / भवित्रीति साभिषेका श्रीगर्भे तंगदिष्यति // 39 // दास्यत्यलभ्यं सौख्यं वामदक्षिणयोः समम् / प्रभु हं त्वितीवोपासिष्यते पुष्पमालया // 40 // कलाक्षयादोषाकरत्वात्सहजाद्विधुः / आराधयिष्यत्यक्षीणकलं दोषोज्झितं च तम् // 41 // भावी नित्योदयसौम्यतेजाः सन्तापहृद्विभुः / इतीवैनं रविः सेविष्यते तद्गुणलिप्सया // 42 // भावी त्रिलोकीप्रासादे निजवंशे च नापरः। ध्वजस्त्वद्वदिति स्तोता ध्वजस्तं किङ्किणीरवैः // 43 // अन्वितः सुमनःश्रेण्या पुण्याब्जसुभगाननः / पूर्णकुम्भोऽभिषेक्ता तं गर्भस्थमपि शक्रवत् // 44 // जिनो घनागमे राजहंसपद्मान्वितः शुचिः / नाहं वितीव बुवा तं गर्भेऽपि श्रयिता सरः // 45 / / प्राग्भवेऽपि त्वया मुक्तोऽस्म्यहं मोच्योऽधुनापि तत् / शोष्यो भवाब्धिवन्नत्याराद्धाब्धिगर्भगं जिनम् // 46 // एतल्लोकानमपि च भुवनं भवनं मुदाम् / त्वयैवालङ्कृतं भावीत्याख्याता भवनं प्रभोः॥४७॥ तव रत्नत्रयस्याहं | साम्यं लप्स्ये कथं ? न्विति / प्रष्टा रत्नोच्चयः प्राप्तः स्वमे त्रिज्ञानिनं जिनम् // 48 // प्लोपिता स्वाश्रयस्याहन्नश्रेयांसस्त्वहं जने / ख्यात इत्ययशो लोप्तुं गर्भ तं श्रयिताऽनलः // 49 / / भद्राऽमृन् विशतो वीक्ष्य मुखाब्जे जागरिष्यति / एत्य पत्यन्तिके तस्य हृष्टा च कथयिष्यति // 50 // राजा स्वबुद्ध्या तानर्थापयितेति प्रियाग्रतः / लोकोत्तरगुणो राजा भविता देवि ! ते सुतः // 51 // श्रुत्वेति राज्ञी मुदिता सर्ग-१७ // 49 //
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy