________________ // 489 // जाम्रा क्रोक्तिवास्तवध्वनिलीलया। विलासिनीजनः प्रौढानपि जेष्यति सत्कवीन् // 16 // हाणि पात्ररम्याणि सन्धिकाम्यानि यत्र च / धनिनां नाटकानीव कस्य भावीनि नो मुदे ? // 17 // तत्र भावी श्रीसम्मतिरिति क्षितिपतिश्शुचिः / वैरिभिर्यत्प्रतापातादिवेला श्रयिष्यति // 18 // यदंहिनखचन्द्राणां व्यक्ति नेष्यन्ति भर्तृताम् / नमन्नृपशिरोरत्नश्रेण्यस्ताराः स्वसेवया // 19 // यत्प्रतापप्रदीपस्य भद्राराज्ञी स्वर्णशैलः शिखासखः। भ्राम्यन् यः परितः सत्यां कर्त्ता भानुः पतङ्गताम् // 20 // कुक्षौ कृष्णयस्य तेजखिनाथस्य मण्डले बुधशुक्रवत् / दिशि यत्रोदितास्तत्रैवाऽस्तमेष्यन्त्यरातयः॥२शा एकातपत्रं खं राज्यं विनतान- जीवावतो न्दनः सुखम् / वाञ्छन्निवैकछत्रं यो जैन धर्म विधास्यति // 22 // यत्कीतिकान्ताधम्मिलप्रतिमल्लं नभस्तलं / मल्लीस्तबकवत्तत्र* भावी शशीलक्ष्म त्वलीव्रजः // 23 / / अपीभगामिनी तस्य भाविनीशस्य कौतुकम् / भद्रा भद्राकृतिर्देवी प्रेयसी सर्वमङ्गला // 24 // सा वासयष्टिः सौवर्णी ध्रुवं कामकलापिनः / च्छलात्केशकलापस्य कलापोऽस्य यदीक्ष्यते // 25 // स्रष्टुः सर्वसारसम्र्गे निसर्गेण द्विषोऽप्यसौ। जज्ञे घुणाक्षरन्यायादऽन्याऽभूत्तादृशी न यत् // 26 // तदेहातिलावण्यलिप्सया कुङ्कमध्रुवम् / कश्मीरस्थितिमादृत्य | सेव्यते श्रीसरस्वती // 27 // मिथ्याभावमपाकृत्य सा चिन्तारत्नवद्दधौ / सम्यक्त्वं च पतिं चात्महृदयेऽभीष्टसिद्धिदम् // 28 // त्रिधा ; * शुद्धेनोन्नतेन यस्याः शीलेन निर्जिता / प्रणश्यन्ती पुराऽऽनोति गङ्गा त्रिपथगाभिधाम् // 29 // इतः श्रीकृष्णजीवोऽपि सप्ता म्भोनिधिसम्मितम् / संपूर्यायुर्वालुकायाः क्षितेरुद्धृत्य लीलया // 30 // शुद्धस्तद्वासतः क्षारपुटादिव मणिर्वरः / विश्वं द्वेधाऽपि दौर्गत्यादुद्धरिष्यन्निवाखिलम् // 31 / / शुक्लद्वादश्यां राधस्योत्तरभद्रपदाश्रिते / चन्द्रे तस्याः कुक्षिमलङ्कर्ता हारलतामिव // 32 // त्रि०वि०॥ // 489 // क्षणं तस्यावतरणे भूर्भुवःस्वनिवासिनाम् / दुःखच्छेदसुखोल्लासोद्योतस्तुल्यं भविष्यते // 33 // जीवाजीवश्रुतपूर्वरज्जुप्रभृतिवस्तुगान् /