________________ श्रीअमम- // 478 // न युज्यते सार्द्धमेतैरित्यनुशासकान् / दोष्यन्ति ते मुखैस्तीक्ष्णैः काकस्वप्नार्थ ईदृशः // 32 // कुरंगानेकपापांगभंगैः सिंहसमं मतम् / जिनेशजैन क्षेत्रेऽत्र वनवजातिस्मृत्याद्यमन्विना // 33 // निर्जीव भावि नो मिथ्यादृष्टिभिः पशुभिः क्वचित् / विद्रोष्यते स्वाङ्गजैस्तु लिं- चरित्रम् / गिभिः कृमिसन्निभैः // 34 // युग्मम् // कुतीथिकैश्चन प्रौढेरपि ते श्वापदेरिव / पीडिप्यन्ते भारप्रभावात् सिंहस्वप्नोबदत्यदः // 35 // सिंहादि नरान् पराकरिष्यन्ति धार्मिकान कुलजानपि / कुसंसर्गात्सरःपद्मान सुगन्धान गर्दभाब्जवत // 36 // जाताः कुदेशे कुकुले धार्मिका 17 चतुःस्वमअपि भाविनः / गर्दभाब्जवदऽग्राह्याः पद्मस्वप्नोक्तमीदृशम् // 37 // वपेत्फलायाबीजानि यथा बीजधियो परे / अकल्प्यानि तथा वप्स्य फलकथनम् न्त्यपात्रे कल्प्यकल्पनात् / / 38 // यद्वा बीजमबीजान्तः कोऽपि कौटुम्बिकोऽस्पधीः / क्षेत्रे घुणाक्षरन्यायादनाकूतो वपेद्यथा // 39 // कृत्वा कल्प्यमकल्प्यान्तस्तथा दास्यन्ति साम्प्रतम् / अज्ञानाः श्रावकाः पात्रे बीजस्वप्नार्थतोऽमुतः॥४०॥ सुशीलाम्बुभृताः साधुगुणपद्मांकिताः कलौ / गुप्ताः सुसाधवः स्तोकाः भाविनः पूर्णकुम्भवत् / / 41 // हीनाचाराः कुशीलाच कलसाः कश्मला इव / लिंगिनस्तु भविष्यन्ति सर्वत्र सुलभा क्षितौ // 42 // कर्तारस्ते च कलहं सेाः सह महर्षिभिः / भविष्यति जने तेषां द्वयेषामपि हि तुल्यता / / | // 43 // गीतार्था व्यवहर्तारः साम्येन सह लिंगिभिः / क्ष्माभृदग्रहिलो लोकै पहिलैहिलो यथा // 44 // पृथ्वीपुर्यां तथा ह्यासीत्पू पणों नाम्ना नरेश्वरः / सुबुद्धिरिति सत्याह्वस्तस्य बुद्धिसखः पुनः॥४५।। तेनाऽन्येधुलोकदेवाभिधो नैमित्तिकाग्रणीः। वृष्टेः स्वरूपं सर्ग-१६ भाविन्याः स्पष्टं पृष्टोऽब्रवीदिति // 46 / / ज्येष्ठान्ते वर्षिताम्भोदस्तजलं यस्तु पास्यति / निश्चित भविता सोत्र अहिलः सकलो जनः | // 47 // भविष्यति ततः काले झियत्यपि गते सति / सुवृष्टिर्यजलं पीत्वा भावी सञ्जो जनः पुनः॥४८॥ मंत्री शशंस तद्राज्ञः | // 478 // | सोप्यथो पटहैः पुरे। लोकानऽज्ञापयद् वारिसंग्रहं चाप्यऽचीकरत् // 49 // राज्ञादिष्टं जनश्चक्रे वृष्टिमुक्तेऽन्हि चाम्बुदः। निष्ठित S