SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ // 477 // अस्मिन्माः कल्पवृक्षोच्छिच्या राद्धानभोजिनः // 13 // त्रयोविंशतिरहन्तोऽजिताद्याश्चात्र जज्ञिरे / चक्रिणो बलदेवाश्च विष्णवः प्रतिविष्णवः // 14 // साष्टिमाससहितेनाऽस्य वर्षत्रयेण च / मानेऽवशिष्यमाणेऽगान्मुक्तिं वीरो जिनोऽन्तिमः // 15 // स्थितं त हस्त्यादि | मन्त्ये समवसरणे शरणेऽङ्गिनाम् / पुण्यपालः क्षोणिपाल इत्यपृच्छजिनाधिपम् // 16 / हस्तिः कपिः क्षीरवृक्षः काकः सिंहः सरोरु- चतुःस्वमहम् / बीजानि कुम्भ इत्यष्ट स्वप्नाः स्वामिन् मयेक्षिताः // 17 // शुभाशुभानामेतेषामर्थमाख्याहि यन्मनः। कम्पते मे भृशमथाच- - फलकथनम् चक्षे भगवानिति // 18 // कालेन श्रावकाः स्तम्बरेमा इव विवेकतः। भूत्वाऽप्युन्नताः प्रौढकान्तारागविमोहिताः // 19 / / गृहवासे निवासेऽपि विपदा तुच्छसौख्यदे / दावाक्रान्ते वन इव स्थास्यन्त्यासक्तचेतसः // 20 // प्रजिष्यन्ति नो दौःस्थ्ये परचक्रेऽपि चागते। * | कुसंगेन वलिष्यन्ति दैवात्प्रव्रजिता अपि // 21 // स्तोका निर्वाहयिष्यन्ति प्रव्रज्यां हितकारिणीम् / ध्यात्वाऽऽयतिं च लजां च हस्ति खप्नार्थ ईदृशः॥२२।। अत्यल्पसत्त्वाः प्रायेण कपिवच्चलचेतसः / मान्द्य यास्यन्ति गच्छस्था आचार्याद्या अपि व्रते // 23 // अन्या| नपि विपर्यासं ते नेष्यन्ति व्रतोद्यतान् / भाविनोऽतःपरं स्तोका एव धर्मे दृढोद्यमाः // 24 // प्रमद्वरैः स्वयं धर्म प्रेर्यमाणाः श्लथाः परे / तानेवोपहसिष्यन्ति ग्राम्या ग्रामस्थपौरवत् // 25 // भाविनीत्थं प्रवचनस्याऽवज्ञाऽतः परं भुवि / अर्थः प्लवंगमस्वप्नस्याऽयं ते कथितो नृप ! // 26 // क्षीरद्रुकल्पाः सुश्राद्धाः प्रीणकाः साधुपक्षिणाम् / रोत्स्यन्ते लिंगिभिः काकैरिव कोलाहलोत्कटैः // 27 / / प्रतिभास्यन्ति च श्राद्धमानसेषु महर्षयः। महात्मानोऽपि कुचरा इवाहो कालवल्गितम् // 28 // रोधं विहारक्षेत्रोाः सुसाधूनां च लिंगिनः। वत्थूलवत्करिष्यन्ति क्षीन्द्रोरर्थ ईदृशः // 229 // धार्थिनोऽपि मुनयो धृष्टाः श्राद्धाश्च नो गुरौ / खगच्छे चाभिरंस्यन्ते 1 // 477|| पद्माकर इव द्विकाः // 30 // मृगतृष्णानिभैरन्यगच्छिकैर्वञ्चकैः समम् / आचार्यायैस्ततोऽन्वैस्ते यास्यन्त्यास्यं प्रसार्य च // 31 // गन्तुं
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy