________________ // 475 // पुण्डरीकाचलेऽनशनं निर्वाणं च पाण्डवानां निर्ममे शिविका शक्रादेशाद् वैश्रवणः प्रभोः / अङ्गं विधिवदभ्यर्च्य शक्रस्तस्यां स्वयं न्यधात् // 17|| नैऋत्यां च चितां चक्रुर्विभोगोशीर्षचन्दनैः। अन्येपामपि साधूनां सुराः शोकेन निर्भराः॥१८॥ उत्पाटय नेमे शिविकां तत्रानीय पुरन्दरः। अङ्गं चितायां न्यस्याग्निमग्निदेवैर्व्यदीधपत् // 19 / / वह्निं वायुकुमाराश्चाऽज्वलयन्नब्दपाः पुनः। काले निर्वापयामासुराशु क्षीरोदवारिभिः // 20 // प्रभोर्दष्ट्राश्च जगृहुर्यथास्वमथ वासवाः / अन्ये देवास्तु शेपास्थीन्येषां देव्यः सुमानि तु॥२१॥ वस्त्राणि भूभुजो भस्म स्वीचक्रुस्तु जनाः प्रभोः / कृत्यानि शेपसाधूनामन्ये निर्ममिरे सुराः॥२२॥ नेमे म लक्षणानि चोल्लिलेख हरिः स्वयम् / वज्रेण स्वामिनिर्वाणशिलायां रैवताचले // 23 // नेमेनिर्वाणभूमौ च चक्रे शक्रेण मन्दिरं / नानारत्नैर्नीलरत्नप्रतिमान्वितमुन्नतम् / / 24 // गत्वा नन्दी रे कत्वाऽष्टाहिकामथ वासवाः / प्राप्ताः स्वस्वास्पदेष्वर्चा जिनास्थनां सर्वदा व्यधुः // 25 / / नेमिः सोऽस्तु जिनः श्रिये त्रिजगतां | | यस्योजयन्ते गिरावानन्दादुपवीणिता सुचरितश्रेणीति देव्याऽम्बया / अस्मत्पूर्वजरक्षकोऽयमिति हि व्यक्तानुरागैरिवाद्यापि प्रस्तुत- | K मण्डलैमृगकुलैरुत्कर्णमाकर्ण्यते // 26 / / इतश्च पाण्डवाः प्रापुर्विहरन्तः क्रमाद्भुवि / हस्तिकल्पे पुरे माग्र्गेऽप्यादृतं मासिक तपः ||27|| योजनानि द्वादश स्याद् रैवताद्रिरितः पुरात् / नेमि नत्वा वयं प्रातः कुर्मो मासिकपारणम् / / 28 // इति प्रीत्या वदन्तस्तेऽन्योन्यं तत्र पुरे जनात् / निर्वाणं शुश्रुवुर्नेमेर्वा सवैनिर्मितोत्सवम् / / 29 / / युग्मम् // तेऽपञ्चाऽपि स्फुरदुरुशुचः पुण्डरीकाद्रिमेत्य श्रित्वा सत्वादनशनविधि प्राप्य कैवल्यलक्ष्मीम् / मुक्तौ गवा व्यधुरनुगतां शाश्वती नेमिभतुर्दुधा साध्वी द्रुपदतनया त्वच्युतं | कल्पमाप // 30 // अममचरिते भाविन्येवं तयोः सहजन्मनोबलहरिभवे मृत्यु प्राप्ते लधौ सुजना गुरोः / गुरुशुचः सुराद् बोधं तीवं तपो रथकृन्मृगोपकृतिसुकृती श्रुत्वा धर्म श्रयन्तु शुभं प्रदम् // 31 // // 475 //