SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ श्रीअमम / / 474 // जिनेशचरित्रम् / रैवताचले श्रीनेमिजिनेश्वरादि निर्वाणस्वरूपम् // 98 // चतुःशती चतुर्दशपूर्विणां वादिनां पुनः / अष्टशतीसहस्रं तु मनःपर्ययिणामभृत् // 99 // श्रावकाणामभृल्लक्षं नवपष्टिसहस्र| युक् / श्राद्धीनां त्रिलक्ष्येकोनचत्वारिंशत्सहस्यपि / / 100 // आकेवलाद्विहरतः क्ष्मातले निखिलेऽभवत् / चतुर्विधोऽयं श्रीसङ्घः श्रीमन्नेमिजिनेशितुः // 1 // अक्षुण्णेनाध्वना योञ याति मुक्तिमहापुरीम् / प्रौढेषु रेखा तस्यैव विबुधैर्दीयते ध्रुवम् / / 2 / / दातुं व्रतश्रियं ज्ञानश्रिय मुक्तिश्रिय समम् / जनेभ्यः स्थूललक्षोऽयमेव क्षमाशृत्यु भृधरः / / 3 / / ज्ञात्लेतीनासबसिद्धिगमोऽगादेवताचले। सम्मेतविमलादि चासन्नं मुक्त्वा शिवात्मजः॥४॥ त्रि० वि०॥ क्लप्ते समवसरणे प्राग्वत्तत्र सुरासुरैः / राजादिष्वप्यागतेषु चक्रेऽअहन्नन्त्यदेशनाम् / / 5 / / तया प्रबुध्धाः प्रव्रज्यां केपि श्रावकतां परे। भेजुर्भद्रकता केचिजैनी वाग्निःफला न यत् // 6 // पडत्रिंशैः सह साधूनां तत्राद्रौ पञ्चभिः शतैः। मासं संन्यस्य भगवान् पादपोपगमं व्यधात् / / 7 / / आपाढस्य सिताष्टम्यां त्वाप्ट्रे तैः साधुभिः सह / शैलेशीमाश्रितः सोऽयं वत्रे मुक्तिश्रियं प्रभुः / / 8 // सिद्धिं कुमाराः प्रद्युम्नशाम्बाद्याश्च प्रपेदिरे / श्रीनेमेबन्धवः कृष्णमहिष्योऽष्टौ च सद्धियः॥९॥ साधुसाध्वीगणश्चान्यो राजीमत्यपि शुद्धधीः। श्रित्वा मुक्तिश्रियं प्रापदऽभेदं स्वामिना सह // 10 // ज्योतिरूपतयाऽप्यभिन्नविभवं यद्विप्रलम्भो रसस्तन्निव्यूढनिजान्तरव्यतिकरं द्वन्द्वं नमस्कुर्महे / यत्सौभाग्यपतिव्रतात्वमपि यद्वैराग्यमत्यद्भुतर्वक्त्यद्यापि जनस्य रैवतगिरिः साक्षी प्रदेशैनिजैः // 11 // चतुर्वर्षशतीगेहे छद्मभावे तु वत्सरम् / केवलित्वे पञ्चवर्षशत्यासीद्रथनेमिनः // 12 // कौमारे च्छद्मवासित्वे केवलित्वेऽपि चानयत् / एतामेव स्थितिं राजीमत्यपि वतिनी तदा // 13 // शिवासमुद्रविजयौ तुरीयकल्पमापतुः। प्रापुर्महद्धिंदेवत्वं दशार्दा अपरेऽपि हि // 14|| शतानि त्रीणि कौमारे च्छमकेवलयोः पुनः। शतानि सप्तवर्षाणां सहस्रायुरिति प्रभुः // 15 / / वर्षलक्षेप्ततीतेषु पञ्चस्वजनि निवृतिः / श्रीनमिस्वामिनिर्वाणाद् द्वाविंशस्य जिनेशितुः॥१६॥ सर्ग-१५ // 474 / /
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy