________________ // 473 // *मश्च तत्र भोः / / 80 // अस्माभिरिका सृष्टा स्वर्गराज्यप्रदेः पुनः / स्वयं च संहृता कर्ता हर्ता चान्योऽस्ति नो ततः // 81 // प्रोक्तो * | रामसुरेणैवं जनो ग्रामपुरादिषु / कृत्वाऽऽर्चयद्भक्त्या मूर्तीः श्रीकृष्णरामयोः // 82 // तत्पूजकानां लोकानां राज्यऋझ्यादिकं सुरः। | पाण्डवादीददाविष्टमभृत्तेन तद्भक्तः पृथिवीजनः // 83 / / हा क्षायिकेऽपि सम्यक्त्वे देवत्वेऽप्याभिमानिकात् / मोहात्प्रवर्तितं ताभ्यां मिथ्या नां दीक्षा त्वमिति पप्रथे / / 84|| इत्थं रामसुरो भ्रातुर्वाच विस्तार्य भारते। तदुःखदुर्मना ब्रह्मलोकेऽगात्स्वास्पदं पुनः // 8 // इतोऽप्यगाजरासूनुः पाण्डवान् मथुरास्थितान् / समर्प्य कौस्तुभं चाख्यत् पुरीदाहादिकां कथाम् / / 86 // पर्यस्ते दैवतो मातुकुलेऽवष्टम्भशैलवत् / | पाण्डवानां जलं दृग्भ्योऽलोठीनिर्झरवद्भुवि // 87 // स्मारै स्मारं कृष्णगुणान् पूञ्चक्रुस्ते तथा यथा / आकाशोऽप्यस्फुटत् सान्द्रच्छिद्रोऽभूचोडुभिध्रुवम् // 88 // मातृपक्षस्य कृष्णस्यापि च वर्षावधि व्यधुः / प्रेतकार्याणि सर्वाणि रुदन्तः सोदरा इव // 89 // तच्छृत्वा* तान् सवैराग्यान्नेमिर्ज्ञात्वा व्रतार्थिनः / सूरि प्रैपीद् धर्मघोषं चतुर्ज्ञानधरं जिनः॥९०॥ राज्ये न्यस्य जरापुत्रं गुरोस्तस्यान्तिके व्रतम् / जगृहुः पाण्डुतनया द्रौपद्यादिभिरन्विताः // 91 // पश्चाथ तेपिरे तेऽपि रेचकं कर्मणां तपः। विविधाभिग्रहैरुपमनुग्रस्वान्तवृत्तयः | | // 12 // अहं ग्रहीष्ये कुन्ताग्रदत्तमेवोच्छमित्यमुम् / जग्राहाभिग्रह भीमः षण्मास्याऽपूरि सोऽस्य च // 93 / / द्वादशाङ्गीपारगास्ते नेमि वन्दितुमुत्सुकाः। भक्त्या प्रचेलुः पश्चापि गुर्वादेशवशंवदाः // 14 // इतः प्राग्मध्यदेशादावुदग् राजपुरादिषु / शैले च हीमति प्रत्यक् म्लेच्छदेशेष्वपि क्रमात् // 95 / / ततः किरातदेशेषु दक्षिणस्वान्ततः स्वयम् / श्रीनेमिरर्कवद्भव्यारविन्दानि व्यबोधयत् // 96 // युग्मम् // अष्टादशसहस्राणिबभूवुव्रतिनां प्रभोः। व्रतिनीनां // 473 // सहस्राणि चत्वारिंशत् क्रियाजुषाम् / / 97 // सार्द्ध सहस्रमवधिमतां केवलिनामपि / जातवैक्रियलब्धिनामपि जज्ञे पृथक् पृथक् | RRRRRASANPAT