________________ // 471 // मृगरथकृद् बलानां स्वर्गमनम् बलं मुनिमवेष्टयन् // 43 // पार्श्वे बलस्य सिद्धार्थः सुरः सिंहान् विनिर्ममे। तेभ्यो भीताः प्रणम्यैनं जग्मुस्तेऽथ यथाऽऽगतम् // // 44 // नरसिंह इति नाम बलभद्रो मुनिस्तदा / सदा साम्यसुधाकुण्डनिमग्नोऽप्यासदजनाद् / / 4 / / बलदेशनया व्याघ्रसिंहाथैः श्वापदैरपि / धर्मः शिष्यैरिवाभाजि त्यक्तपापैस्तदा वने // 46 // शिश्रियुः केऽप्यनशनं तपः केचिच साधुवत् / तत्यजुगयां मांसाशितां च श्राद्धवत्परे // 47 // मुनेस्तस्य मृगः कोऽपि स्मृत्वा प्राम्भवसौहृदम् / अनुद्विग्नोऽतिसंविनोऽनु- चरोऽजनि शिष्यवत् / / 48 // संसर्गेण स रामस्य पूर्वच्छिन्नं तृणादिकम् / निर्जीवं नैझरं वारि पपौ चार्षांशुतापितम् // 49 / / उपासीनः स रामर्षि वेदंस्तत्पारणस्थितिम् / वने भ्रान्त्वा ऽन्विष्य सान्नान् प्राप्तान काष्ठादिहारिणः // 50 // ऊर्ध्वासनस्थितं शुद्धध्यानैका| यतमानसम् / ज्ञापयामास पादाब्जे मौलिप्रेरणसंज्ञया // 51|| युग्मम् / / पारणे मुनिरप्यस्योपरोधाद् भिक्षितु ययौ / तेनैवाग्रेसरे| णाहो गुरुभक्तिः पशोरपि // 52 // वने तत्रान्यदा राजरथकृत् सपरिच्छदः / अति चारूणि दारूणि ग्रहीतुं कश्चिदागमत् // 53 / / कुलीनान् सरलान् पक्ष्याधारांस्तुङ्गांश्च शाखिनः / तद्गृह्यांश्चिच्छिदुस्तत्र पिशुनाः सज्जनानिव // 54 // भोक्तुं सन्नह्यतस्तांश्च हरिणो वीक्ष्य तं मुनिम् / ज्ञापयामास सोऽप्यागात्तद्भक्त्या मासपारणे // 25 // तत्स्वामी रथकारोऽपि रामर्षि प्रेक्ष्य हर्षभाछ / दध्यौ सुनेर्वनेवास्य योगः पुण्यनिधिरित // 56 // शमेन प्रेयसा योगं रूपन्जाश्रियो नयन् / मुनिर्भाग्यैरयं दृष्टः प्रिय मेलकतीर्थवत् // 57 // इदृशस्यातिथेरत्रागमः पुण्यागमाय मे / इति नत्वा मुनि भक्तपानः स प्रत्यलम्भयत् // 58 // युग्मम् / / माऽस्य पुण्यान्तरायोऽभूदित्यनुग्रहवान् मुनिः / भिक्षां देहेऽनपेक्षोऽपि तस्मात्करुणयाग्रहीत् / / 59 / / मृगोऽप्यूर्द्धमुखो बाष्पपूर्णाक्षस्तं मुनीश्वरम् / रथकारं च तं पश्यन्निति चेतस्यचिन्तयत् // 60 // धन्यस्तपोनिधिरयं परानुग्रहसाग्रहः / चित्तवित्तपात्रलाभाद्रथकारोऽप्ययं कृती // 61 / / निःपु // 47 //