SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्रीअमम // 47 // जिनेशचरित्रम् / सिद्धार्थप्रबोधित बलस्य दीक्षा तपश्च ल्वः // 24 // कश्चित तृण्यां गोशवास्ये निक्षिपन् हलिमौच्यत / गृह्णन्ति गावः किं नाम चारि मुग्ध ! मृता अपि // 25 // महतामप्यहो दुःखशून्यीभूतहृदामपि / परतप्तौ साग्रहत्वं हा धिक् संसारचेष्टितम् // 26 // गोपोऽप्युवाच स्कन्धस्थो भ्राता ते जीविता यदा। चरिष्यन्ति तदा गावोऽप्येताश्चारिमहो मुदा // 27 // वलोऽप्यचिन्तयत् सत्यं मृतोऽयं किं ? ममानुजः / तन्मृति यजनाः शंसन्त्येवमेकोक्तयः पृथक् // 28 // प्रतिबद्धं बलं ज्ञात्वा सुरः सिद्धार्थरूपभृत् / ऊचे त्वयाऽथितोऽभ्वं तत्वदोधार्थमागमम् // 29 // पूर्व रथादि मक्लप्तं मुश्च मोहं मृतो हरिः। शंसित्वेत्यखिलामाख्यञ्जरासूनोः कथां स च // 30 // बलोऽप्यूचे साधु साधु बन्धो ! त्वं मामबोधयः / किं करोम्यधुनाऽभीष्टभ्रातृशोकार्तिशल्यितः // 31 // सिद्धार्थस्तमभापिष्ट बन्धोः श्रीनेमिनोऽधुना / दीक्षैव युज्यते सर्वपापघ्नी ते विवेकिनः // 32 // बलस्तस्य सुरस्येति वाचमादृत्य तद्युतः / कृष्णकायस्य संस्कारमकार्षीसिन्धुसङ्गमे // 33 / / ज्ञात्वा व्रतोद्यतं रामं श्रीनेमिश्चारण मुनिम्। प्रहित्यादीक्षयत्साध्वाचारमप्यध्यजीगपत् // 34 // तदादेशात्तुङ्गिकादिशिखरेऽथ बलो ययौ। तपश्च दुस्तपं तेपे सिद्धार्थोऽभूच्च रक्षकः॥३५॥ मासपारणके तं च प्रविशन्तं पुरे क्वचित् / काप्यद्राक्षीचकोराक्षी सपुत्रा कूपकण्ठगा | // 36 // तद्रूपवीक्षासाक्षेपचित्तया च तया तदा / रज्जुपाशोऽक्षेपि कुम्भभ्रान्त्या कण्ठेऽभकस्य धिक् // 37 // कूपे क्षिपन्तीं तां बालं बलो वीक्ष्येत्यचिन्तयत् / धिग्मद्रूपमिदं येनाक्षिप्ता मन्त्यात्मजान् स्त्रियः // 38 // नातः परं प्रवेष्टव्यं मया ग्रामपुरादिषु / भिक्षया दारुहारेभ्यः पारणीयं तु लब्धया // 39 // अभिगृह्येति तां नारी बलर्पिः प्रतिवोध्य च / वनं भेजे मासिकादितपश्चातप्यताऽस्पृहः // 40 // प्रासुकैरन्नपानश्च तृणकाष्ठादिहारतः / चक्रे महामुनिस्तत्र भक्त्या लब्धैः स पारणम् // 41 // आसन्नपुरभूपालास्तेभ्यश्चाकण्य तत्कथाम् / इति दध्युर्भयादस्मद्राज्यार्थी स तपस्यति // 42 // सर्वथा घात्य एवायमित्यालोच्याथ ते समम् / एत्य सर्वबलेनाशु सर्ग-१५ // 470 //
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy