________________ // 467 // ** * नुमोदना | इदानीमुदयेऽन्येषां दैन्यमेवाऽतिरिच्यते // 66 / / भावी मृत्युरवश्यं मे बलस्यापि च मां विना / बीजभृतस्त्वमेवैकोऽवशिष्टोऽसि यदोः | कुले // 67 // तद्याहि याहि खं वीर यदुवंशस्य वृद्धये / हन्यात्त्वां मद्वधक्रुद्धो बलदेवो अन्यथाऽऽगतः / / 68 // यायाश्च पाण्डवांस्ते पाण्डवान् हि सहायास्तत्र भाविनः / मदिरा क्षमयेस्तांश्च रुष्टान् मत्प्रेषणादिना // 69 / / तेषां च मत्कथां ब्रूयादितो यापान्पुनर्भवान् / विपरीतैः प्रति प्रेपिते al पदै रामोऽन्यथाऽन्वेष्टा भविष्यति // 70 // तस्योत्खायाऽऽर्पयद्विष्णुरभिज्ञानाय कौस्तुभम् / महतामप्यहो वंशवृद्धिचिन्ता मृतावपि जरासूनौ | // 71 / / प्रभुणाऽप्यपमान्यो न स्वको विप्रियकार्यपि / तेनापि तस्य कार्य स्यात् श्रीविष्णोः पाण्डवैखि // 72 / / कृष्णेन प्रेरितो वारं- पंचपरमेष्ठि वारेणेति जरासुतः / तस्यांहेः शरमुद्धृत्य तदुक्तविधिना ययौ // 73 // उदग्मुखः केशवोऽपि भूत्वा विरचिताञ्जलिः / प्रत्येकं परमे स्मरणवता|ष्ठिभ्य पञ्चभ्योऽपि नमोकरोत् // 74 / / नमश्चक्रे नतारिष्टनेमये नेमयेऽर्हते / ती भवाब्धि योऽन्यथं भव्यानां तीर्थमातनोत् / 75 // जीवनसमाकुशसंस्तरमाश्रित्य न्यस्य जानूपरिक्रमम् / वस्त्रावृतांगः स पुनर्नेमि हृदये सरन् / / 76 / / आलोचनां व्रतोचारं क्षामणां पापगहणाम् / प्तिर्वालुचतुर्णां शरणं भक्त्या चतुर्धाऽनशनं व्यधात् / / 77 / / युग्मम् / / श्रीनेमि वरदत्तादीन प्रद्युम्नादीन सुनानिजान् / राजीमती स्वपत्नीश्च कायारुक्मिणीप्रभृतीर्मुहुः // 78 / / सोऽस्तावीद्दीक्षया दुःखव्यूहादुरीकृतात्मनः / तादृग्दुःखार्त्तमात्मानं निनिन्द च हृदा तदा / / 79 / / मुत्पत्तिश्च युग्मम् // शुद्धध्यानस्य तस्यैवं ध्यायतः श्रीनमस्कृतिम् / क्रुद्धो हस्तीव दुर्वायुर्बभञ्जांगानि सर्वतः // 80 // घातातितृष्णाशुक्वाथुव्यथाभियुगपत्तदा / दुःकर्मराजसेनाभिविंध्वस्ते बोधमंत्रिणि // 81 // हरिविह्वलितो भ्रष्टो विवेकानेरचिन्तयत् / नाभिभूतोऽस्मि देवै-- रप्याजन्म नृकथैव का ? // 82 // अभूद् द्वैपायनादेवं दुर्दशा प्रथमा मम / वीक्ष्येऽधुनापि चेत्तं तन्निगृह्णाम्यवश्यं हठात् // 83 // इति // 467 // रौद्रध्यानतोऽसौ तृतीयावनिनायकम् / आयुर्यकाचयद् वर्षसहस्रावधिजीवितः // 84 // च कु०॥ विभ्रत्सुदर्शनं शंखसख प्रौढगदा 388R*38*