________________ जिनेशचरित्रम् / षण्मासी यावद् द्वारकादाहः श्रीअमम- अत्रैव झम्पासम्पातान्मृत्युमै तात तद्वरम् / न रंकवत्पुनासाथित्वात्परमुखेक्षणम् // 11 // क्षीणे राज्ये धने बन्धुजने परिजनेऽपि च / मृत्युं तपो वा मुक्त्वाऽन्यसंश्रयो नोचितः सताम् // 12 // माता पिता पितृव्यश्च गुरुरग्रेऽपि मेऽरुचः / त्वमेवार्य विशेषेण सम्प्र॥४६४॥ त्येकाकिनः पुनः / / 13 / / किं ? करोमि क्व गच्छामि शरणं किं ? श्रयामि च / अधुनोपायमूढस्योचितमादिश मेऽग्रज ! // 14 // अथ LIC कृष्णं दृगोरथु प्रमृज्य प्रोचिवाल्बलः। नाकुलैर्व्यसने भाव्यं लैन्यं त्रिलोत्तमनरः // 15 // रविरस्तमितोऽपीन्दुः क्षीणोपि निजस म्पदम् / समानयति भूयोऽपि समाश्रित्येष्टभूमिकाम् // 16 // तत्त्वं भ्रातर्मा विषीद भव वज्रढो हृदि / संश्रित्य पाण्डवान्वन्धून् पुनः खां श्रियमर्जय / / 17 / / कृष्णोऽवादीद् गुरोराज्ञा नोल्लंघ्या किन्नु कथ्यते / हिये खापकृतानां मे पाण्डवानां समाश्रयः // 18 // बलः प्रोचे खापराधं जानन्तः पाण्डवा हृदि / ध्यास्यन्त्युपकृतीरेव तव नापकृति पुनः / / 19 / / साधुर्धत्ते परस्योच्चैरत्यल्पामपि सत्कृतिम् / असत्कृति त्वधश्चन्द्रं गरश्चश इवाम्बुधेः // 20 // बहुधोपकृताः पाण्डुतनयाः सनयास्त्वया / तत् स्वान्ते बहुमंस्यन्ते कृतज्ञास्तवृतिं भज // 21 // स्थिरीकृतो बलेनेति पूर्वदक्षिणया दिशा / अचालीत्तद्युतः पाण्डुमथुरां प्रति केशवः / / 22 / / तदा पुर्यां ज्वलन्त्यां च रामसूः कुहुदारकः। चरमांगो नेमिशिष्योऽस्मीति भावातव्रतः॥२३।। वदन्नेवं समुत्पाट्य नीतो ज़म्भकनाकिभिः / स देशे पल्हवे श्रीमन्नमेः पार्श्वग्रहीद् व्रतम् // 24|| युग्मम् // रामकृष्णादिकान्ताश्च प्राग्नतं जगृहुन याः। श्रीनेमिंता अपि स्मृत्वा कृत्वा चानशनं मृताः // 25 / / सद्वात्रिंशच्छतकुलकोटि द्वैपायनः पुरीम् / षण्मास्यैवमधाक्षीत्तां प्लावयामास चाम्बुधिः // 26 // इतश्च | मार्गे श्रीकृष्णं यान्तमात्त क्षुधा तृपा / हस्तिकल्पपुरोपान्ते मुक्त्वा हलधरः स्वयम् // 27 // छले कृत्वा सावधानं वैधुर्य मेऽन्तरापतेः / क्ष्वेिडां श्रुत्वाऽनुशिष्येति भोज्यार्थ प्राविशत्पुरे // 28 // युग्मम् // पुरीदाहे बलः सोऽयमत्रागादिति तत्र च / वार्ता पौर विलोक्यैनं सर्ग-१४ | // 46 //