SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ // 46 // 91 // तैरित्युक्तेऽपि नो रामकृष्णावमुचताममून् / यदा तदा पुनस्त्यक्तमोहास्ते तो बभापिरे / / 12 / / इदानीमपि नेमिनः शरणं, तत्पुरोऽपि च / आस्तामाराधना पोढा प्रपन्नेऽनशनेऽधुना / / 93 // नास्माकं न कोपि न वयं कस्यापि न वपुश्च नः / इति भावयतां अनशनेन तेषां स्मरतां पञ्चमंगलम् / / 94 // वन्हि क्षमारुहां शीर्षे स ववर्षाऽसुरोऽब्दवत् / मृताश्च ते ययुः स्वर्ग भावशुद्धिहि कामधुक् // 95 / / स्वर्गप्राप्ति | बलदेववासुदेवौ विधिनकाकिनौ कृतौ / बहिः पुर्या गतौ दह्यमानां तामित्यपश्यताम् / / 16 / / यदूनां नगेहानि देहान्यायसुराग्निना। सुदेवादीमहामहांसि भूयांसि चक्रिरे भस्मसात्क्षणात् / / 17 / / अदाह्य स्वर्णमित्युक्तिमासुरोऽग्निमृपा व्यधात् / नीत्वा हैमान् वप्रदेवप्रासादा नां कृष्णार | त्युद्भवश्च नामशेषताम् / / 98 // पुस्फुटुलवणस्फोटं स्फारत्राट्कारडम्बरैः / उत्प्लुत्योत्प्लुत्य देवौकस्तलान्यपि हविभुजि // 99 / / परित्राणमिवोत्तालज्वालजालस्वनैपनैः। हा याचमाना कोकूयांचक्रे चक्रेश्वरं पुरी // 10 // जाडय द्वैपायनस्याऽभून्मन्ये प्राग्जन्मज दृढम् / यद्वन्हिगोपि तच्छान्त्यै चक्रेऽग्निशकटीं पुरीम् // 1 / / ज्वालाजिह्वोऽसंख्यजिह्वः सप्तजिह्वोऽप्यजायत / दह्यमानासंख्यदेवयदुगेहाचिषां चयैः॥२॥ त्वया कृतां पुरीमेतां दहन्तं मां निवारय / इत्याक्षिपन्निवोदामैः स्वनैः सौधर्मनायकम् / / 3 / / आह्वायनित्र तल्लोकपालं | वैश्रवणं मुहुः / ज्वालाहस्तैश्चिरोदस्तेस्त्रातुं जनकवत्पुरीम् // 4 // धूमोर्णाभिरसंख्याभियुक्तोऽस्यन् धर्मराजताम् / प्रहसन्नेकधूमोणं कृतान्तमपि हेलया / / 5 / / विनिनीषुरिव स्वस्य क्षुधां तापसजन्मजाम् / जग्रसे तां पुरी पिण्डग्रासंवैपायनानलः॥००। अहो क्रोधरिपोर्ट्सत्यं सारं विक्राप्य यस्तपः। पांसुवत् ग्राहयत्यंहः प्राज्ञानऽपि तपोधनान् // 7 // अथोचे सासदृकृष्णः सीरिणं नेमिनो वचः। यथेदमभवत्सत्यं सर्व भावि तथा परम् / / 8 / / कुलक्षयो देशभंगश्चवमालोकि यन्मया / मन्ये तदुःखिनावश्यं भाव्य- // 463 // मन्तेऽपि जन्मवत् // 9 // मन्ये प्राक् सनिदानस्य तपसः पितृतोऽपि च / फलं मे सौख्यवद् भावि दुःखमप्यधिकाधिकम् // 10 // 22-22 *
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy