SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ श्रीश्रमम // 462 // रूढं रक्तांशुकस्रजम् / स्वप्ने स्वं महिपाक्रान्तमपश्यंश्च पुरीजनाः // 73 / / हलचक्रादिकैः रनेः प्रणेशे बलशाङ्गिणोः / वातं विचक्रे जिनेशसंवतं ततस्तत्रासुराधमः // 7 // तेनाष्टाभ्योऽपि दिग्भ्योऽथ वनान्युन्मूल्य वायुना / आपूर्य तृणकाष्टाद्येश्चक्रे धिक् सा पुरी चिता चरित्रम् / // 75 / / भयात्पलायमानांश्च लोकान् संवतवायुना। आनीय दूरदिग्भ्योऽपि तत्राऽक्षप्सीत्स दुष्टधीः // 76 // पष्टिं वाद्याः द्वासप्तति द्वारकादाहे मध्यस्थास्तु प्रणिका सः! कुलकोटीरकायाममुगेऽग्निमदीपयत् // 77 // सहस्रनेत्रमप्यन्धं धृमैः कुर्वन्नथाऽभितः। धगद्धगिति पित्रादिजज्वाल वन्हिः प्रलयवन्हिवत् // 78 // तत्राक्षमैः पदक्षेपे मन्ये निगडितेरिख / बालवृद्धश्च कण्ठाग्रे लग्नस्तस्थे परस्परम् // 79 // तस्याहो रक्षणाय * कृष्णबलदेव कोऽपि कोपाग्नेर्जातोऽग्निदरतो यतः। नेशुाघ्रा इव सुराः स एकस्तु व्यजम्भत // 80 // एतेऽस्मत्पितरौ धिक् किं पश्यतोरपि कृतो यत्नः नौ हहा / धक्ष्यन्तेऽनेन दीनास्या अनाथा इव वन्हिना // 81 // ध्यात्वेति रामः कृष्णश्च वसुदेवं निजे रथे। रोहिणीं देवकी चारोपयतां क्रष्टुमुत्सुकौ / / 82 / / युग्मम् / / नावनभवृपैर्नापि रथः क्रष्टुमशाकि सः / तस्थे तु केवलं दैत्यस्तम्भाल्लेप्यमयैरिख // 83 / / अथ स्वयं रथः सीरिशाझ्भृद्भ्यामकृष्यत / तस्याक्षद्वितयं सद्योऽभाजि मन्ये तयोरिव // 84 // स्वसामर्थ्यात्तथाप्येतौ रथं पूर्धारि निन्यतुः। हा रामकृष्णौ नः पातमित्याक्रन्दातचेतसौ // 85 / / पुरीद्वारकपाटौ च पिदधाव सुरः क्रुधा। घटकपरवद्रामोऽभांक्षीत्तौ | पदघाततः॥८६॥ निरगात्तु रथस्तस्या भुवः कृष्टोऽपि नाद्रिवत् / किं ? रामकृष्णौ युवयोमोह इत्यसुरोऽवदत् / / 87 / / प्रागेव युवयो-* सर्ग-१४ यस्मान्मयाऽशंसि विना युवाम् / नान्यं किमपि मोक्ष्यामि विक्रीततपसो वलात् // 88 / / ततस्तौ पितरः प्रोचुाग् वत्सौ गच्छतं युवाम् / जीवमां हि भवद्भ्यां स्याद् यदुवंशः पुनर्नवः / / 89 // सत्पुत्राभ्यां युवाभ्यां चास्मत्कृते सकलं बलम् / व्यापार्यताधिक- // 462 / / वला किं त्वतो भवितव्यता / / 90 // व्रतं कुटुम्बे गृहाणे समस्तेऽपि तदा वयम् / यनोऽग्रहीष्म व्यामोहात्तस्य भोक्ष्यामहे फलम् |
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy