________________ // 46 // *अदीक्षितं राज्यलोभाद् बहुशः सं निनिन्द सः // 54 // भावस्यूतं तदाकृतं ज्ञात्वा माह जिनो हरेः / सनिदानाः प्रव्रजन्ति कदा चिन्नैव केशवाः // 55 // किश्चैते स्युः स्वभावेन सर्वेऽधोगामिनोमवत् / ततस्त्वमप्यलंक पृथिवीं वालुकाप्रभाम् // 56 // श्रुखेति हरे प्रभुकविधुरं विष्णुं खाम्यूचे मा विपीद यत् / च्यविता तत उद्बत्योत्सपिण्यामिह भारते // 57 // पुंड्रदेशे शतद्वारपुरे संमतिभूपतेः। थितस्फुट वचन भद्राराज्यास्तनूजस्त्वमममो द्वादशो जिनः // 58 / / युग्मम् / / बलः पुनर्ब्रह्मलोकं गमी च्युत्वा च भारते / जातो राजा त्वयि तीर्थे तदा / द्वारकाया| मुक्तिमवाप्स्यति // 59 // श्रुत्वेति हृष्टः श्रीनेमि नत्वा कृष्णः पुरीं ययौ / स्वामी विश्वोपकाराय पुनर्भेघ इवाऽन्यतः // 60 // कृष्णा मुपद्रवाश्च ज्ञया पुनः पौरस्तस्थे धर्मपरैभृशम् / तदा विन्हिकुमारेषु मृत्वा द्वैपायनोऽप्यभूत // 61 // प्राग्वैरसंस्मृतेः प्राप्तो दग्धं तु द्वारका|मयम् / नाऽभूत् प्रभुः पौरधर्मतपःशक्तिहतः परम् // 62 // अहो धर्मस्य माहात्म्यं मंत्रस्येव वचोतिगम्। अवार्यवीर्यान् देवानऽप्याशु स्तन्नाति यदलात् // 63 / / छिद्राण्येकादशाऽमर्पाद् वर्षाण्यैक्षिष्ट नाप तु / न व्यरंसीत्तथाप्येष विशेषक्रोधनोऽसुरः | // 64 // प्राप्ते द्वादशे वर्षे पूर्लोका इत्यचिन्तयन् / जितोऽस्मत्तपसा द्वैपायनस्तस्माद् रमामहे // 65 // रेमिरे नागराः खैरं जक्षुर्मासं पपुः सुराम् / छिद्रं द्वैपायनोऽप्याप स्याम्किवार्हद्वचोऽन्यथा ? // 66 // उल्कापातस्तारावृष्टिग्रहयुद्धमभूद् दिवि / रक्तवृष्टिः तथागारवृष्टिः सच्छिद्रसूर्यतः॥६७॥ कपिहास्यमकमाच्चोपरागश्चन्द्रसूर्ययोः। केतूनां दर्शन जज्ञे तत्र लोकभयंकरम् // 68 // निर्धातो:भृद् भुवः कम्पः कम्पदः शामिणो मुहुः / वार्यमाणा अपि जनैर्भमुश्च श्वापदाः पुरि // 69 // अट्टहासं प्रतिगृहं चक्रुर्लेप्यादिपुत्रकाः। भ्रविक्षेपं हसन्ति स्म चित्रन्यस्ताः मुरा अपि // 70 // देवताप्रतिमाश्चत्येष्वधुः स्वेदादिवैकृतम् / इत्युत्पाताः प्रादुरासंस्तत्र द्वैपायनो sel // 46 // द्भवाः / / 71 // पिशाचशाकिनीभूतवेतालादिपरिच्छदः / द्वैपायनसुरो भ्राम्यन् पुर्यां लोकानऽभापयत् / / 72 // यान्तं दक्षिणदिश्युष्ट्रा