SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ // 459 // | वद् बन्धुरपि चित्रं जरासुतः / / 17 / / किं ? भ्राघाती भविता वसुदेवात्मजोऽप्यहम् / स्थास्यामि नेह तत्सिद्धः क्षेमः कृष्णस्य सर्वथा // 17 // विमृश्येति प्रभुं नत्वा तूगयुग्मधनुर्द्धरः / जराकुमारो निर्गत्य ययौ तापसवदनम् / / 19 / / युग्मम् // श्रुत्वा द्वैपायनोऽप्येतन्ने- मदिरामत्त शाम्बामेर्जनमुखाद् वचः / सर्वसंहारहेतुर्मा भूवमित्यगमद् वनम् / / 20 // कृष्णोऽपि नत्वा श्रीनेमिं गत्वा द्वारवती जवात् / मद्यमेवानर्थमूलं| | दिभिः ज्ञात्वा तत्र न्यवारयत् // 21 // अथ कादम्बरी कादम्बरीनामदरीस्थिते / आसन्नाद्रेः शिलाकुण्डेऽत्याजि कृष्णाज्ञया जनैः // 22 // कुट्टितो सिद्धार्थः सारथिताऽऽपृच्छय क्षयभयाद् बलम् / देवीभूयोपकरिष्ये त्वामित्युक्त्वाऽग्रहीद् व्रतम् / / 23 / / विजहे स्वामिना सार्द्ध स का द्वैपायन *षण्मासी मुनीश्वरः / तवा तीनं तपो देवलोकं चापत्समाधिना // 24 // | इतश्च या पुराऽक्षेपि शिलाकुण्डे सुरा जनैः। स्नानाद् मनुष्यैः पतितैः सातिवादुरसाऽभवत् // 25 // तां च शाम्बानुगः कोऽपि | ग्रीष्मे तृष्णातुरो भ्रमन् / गतस्तत्र बने दृष्ट्वा शीतां मावीमपाद् भृशम् / / 26 / / हृष्टः सोऽथ तया भृत्वा सुरया त्वरया दृतिम् / आगत्य प्राभृतीचक्रे शाम्बस्याऽनय॑वस्त्विव / / 27 / / पायं पायं स सामोदाममन्दानन्दमन्ददृक् / तां प्रसन्नां प्रसन्नान्तःकरणः पृच्छति स्म तम् // 28 // क्वेयं ? प्राप्तेति सोऽप्याख्यत्पाद्रेिः कन्दरां स्थिताम् / शाम्बोऽप्यगात् द्वितीयेऽन्हि कुमारैः सह दुर्दमैः॥२९॥ कादम्बरीदरीवासान्नाम्ना कादम्बरी सुराम् / तां प्रेक्ष्य शाम्बोऽमोदिष्ट तृष्णात्तः सरसीमिव // 30 // वने कुसुमिते स्थित्वा मित्रभ्रात्रादिभिः | सह / आनाय्य भृत्यैस्तां शाम्बो बद्ध्वापानं सुरां पपौ // 31 // जीर्णयाऽपि तया नानाद्रव्यसंस्काररम्यया / उद्दामरसया प्रेयस्येव संप्राप्तया चिरात् / / 32 // चित्रं ते तरुणाः सर्वेऽप्येकया युगपन्मुखे / लग्नयापि मदेनान्धाश्चक्रिरे द्विपवत्क्षणात् // 33 // युग्मम् // 5 // | गतं तत्र गिरावग्रे मुनि द्वैपायनं तदा / दृष्ट्वा ध्यानस्थित दैवात्प्रोचे शाम्बः कुमारकान् // 34 // धक्ष्यत्ययं मे नगरी कुलं च रिपु
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy