SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ श्रीअमम राजीमत्या // 456 // * वेध्यतामगमचिरात् // 75 // तामृचे सोऽतिदीनायो मार्यमाणं स्मरेण माम् / स्वभुजा पञ्जरे क्षिप्वा रक्ष रक्ष दयां कुरु // 76 // जिनेशप्रागप्यजिंता किन्तु व्यथितास्यऽशुभैर्मम / तैस्तुष्टैयोजितेदानी मोपेक्षिष्ठाः कुरूदितम् // 72 // रथनेमि खरेणोपलक्ष्य भोजसुता सती* चरित्रम् / प्रावृताङ्गी निपसाद जवाद् व्रीडाभराऽऽनता // 78 // मुखवस्त्रच्छन्नवक्त्रदन्तद्युतिरथावदत् / राजीमती रथनेमि बोधायेति मृदूक्तिभिः // 79 // भीतोऽसि कामवीराचेद् ब्रह्मगुप्तीस्तदा नव / अर्पिताः स्वामिनाऽत्याक्षीः कम्मानिर्भाग्यशेखर ! 80|| प्रभुणा पवमानेन प्रबोधितो | स्थनेमिः मेरोरप्युन्नतं व्रतम् / दृपत्कण इवानीतः किमधस्तुच्छ ! पित्ससि // 81 // मद्धजापञ्जरं साक्षादीक्षस्व भवपञ्जरम् / अस्मिन् विविक्षुरप्येवं मोहेनाऽहो विडम्ब्यसे ? // 82 // शङ्खस्येव मुनेः शुद्वस्वभावस्य जनिः क्व ? ते / श्रीमत्समुद्रान्नेमेश्च कल्पद्रोबन्धुता व ? च 83 // क्व ? तादृक् पूज्यता लोके व ? ते मां भिक्षुकी प्रति / एवं दैन्यप्रलापोक्तिोंकद्वयविघातकृत् // 84|| युग्मम् / / पुत्री भोजस्य | नेमेश्च शिष्याहं प्रलयेऽपि न / कुर्वे स्वशीलमालिन्यं दैन्यं तत्ते वृथैव भोः॥८५॥ रहो नास्ति क्षणो नास्ति नास्ति प्रार्थयिता नरः / / तेन नारद नारीणां सतीत्वमुपजायते // 86 // इति व लौकिकी कथा सर्वथा मा धृथा हृदि / अन्यास्ता भीखोऽहं तु स्मरजैत्री प्रभो-* बलात् / / 87 / / युग्मम् / / तज्जातु जातुषत्वं मा पुषः स्त्रीवतिसङ्गमे / तूण सुवर्णवद्धेहि वणिकामधिकां पुनः॥८८॥ लुश्चितमूनि देहे च मलगेहे मुखेऽशुचौ / तपःकार्ये भक्ष्यभोज्ये भोगभ्रान्तिः कुतस्तव ? ||89 / साध्वीशीलक्षतिदेवद्रव्यभोगो मुनेर्वधः / उड्डाहः सर्ग-१३ शासनस्यापि बोधेमूलाग्निरुच्यते // 90 // विज्ञायेति दुरारम्भशैलशृङ्गान्मनोगजम् / कृत्वा ज्ञानाङ्कुशवशं महामात्र नयाऽध्वनि // 11 // मात्रिक्येव तया वाक्यैरिति मत्रैरिवानधैः / विषयेच्छाविषं हृत्वा व्यस्तदर्पः स सर्पवत् // 92 // रथनेमिः कृतः सानुतापो भोगपरा- | // 456 / / मुखः। योगे शुद्ध प्रविष्टोऽथालोचयत्तत्प्रभोः पुरः।।१३।। युग्मम् / / तीत्रे तपोनौ खं शुद्धं कृत्वाऽऽत्मानं सुवर्णवत् / संवत्सरेण
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy