SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ // 453 // केतुमञ्जरीदीक्षा क्षायिकसम्यक्वजिननामाजन कृष्णस्य बलादपि / क्षेप्ये तत्त्वामहं गुप्तौ सोऽप्यज्ञासीत्तदाशयम् // 20 // युग्मम् / / वीरो गत्वा गृहे केतुमञ्जरीमित्यभाषत / उत्तिष्ठ कुरु | वस्त्रार्थे पानं नेदं पितुगृहम् / / 21 / / रे कोलिक! न वेत्सि खं क्रोधादित्यूचुपी च ताम् / अभीको वीरको द्वेधाऽताडयत्तुरिरज्जुभिः | // 22 // तदाऽऽख्यद्रुदती साऽपि गत्वा कृष्णस्य दुःसहम् / सोऽप्यवादीत्त्वया स्वाम्यं मुक्त्वाकिं दास्यमार्थ्यत / / 23 / / तात सम्प्रत्यपि स्वाम्यं मातृमुख्याः प्रदेहि मे / तामिति प्रार्थिनीं वीरायत्तासीत्यवदत्पिता // 24|| अत्यर्थमथितः कृष्णः स्वाम्ये साग्रहया | | तया / निर्वार्य वीरं तां नेमिहस्तादतमजीग्रहीत् // 25 // नेमेः पार्श्वेऽन्यदा सर्वसाधूनां विधिना हरिः / वन्दनं द्वादशावर्तमनिर्वि| णो ददौ पृथक् / / 26 / / श्रान्तास्तस्थुर्नृपाः कृष्णानुवृत्या वीरकः पुनः / श्रान्तोऽपि सर्वसाधूनां वन्दनं निरवाहयत् // 27 // प्रोचे * नेमि हरिः षष्ट्याधिकयुद्धशतैत्रिभिः / श्रान्तो नाहं तथा नाथ ! यथैभिर्मुनिवन्दनैः / / 28 / वाम्यप्यूचे त्वया पुण्यं बह्वद्यामंत | वन्दनः / कृष्ण ! क्षायिकसम्यक्त्वं तीर्थकुनाम चोत्तमम् / / 29 / / पृथ्व्याश्चोबृत्य सप्तम्या बद्धमायुस्त्वया हरे ! तृतीयपृथिवीयोग्य | भावि चान्ते निकाचितम् // 30 // कृष्णोऽवादीत्तर्हि नाथ ! भूयोऽपि वतिनां ददे / वन्दनं येन मे मूलाद् वालुकायुः क्षयं व्रजेत् // | // 3 / / द्रव्यवन्दनमेवं स्याद् वालुकायुश्छिदे न ते / कृष्ण ! भावकृतादेव फलं धर्मादवाप्यते / / 32 / / वीरकस्य फलं तेन पृष्टः | स्पष्टमशाद्विभुः / त्वच्छन्दाद्वन्दमानोऽङ्गक्लेशमेवायमार्जयत् // 33 // नेमिनाथं प्रणम्याथ भावयंस्तद्वचो हृदि / श्रीपतिः सपरीवारः प्राविशद् द्वारकां पुनः॥३४॥ ढण्ढणाप्रेयसीजन्मा कुमारो ढण्ढणाख्यया / अभूजनार्दनखोढाऽनेकराजन्यकन्यकाः॥३५॥ श्रुत्वा धर्म सवैराग्यः सोऽन्यदा नेमिसन्निधौ / दक्षो दीक्षामुपादत्त विष्णुक्लप्तमहोत्सवः // 36 / / भानुनेव बुधः सार्धं प्रभुणा विहरन्नथ / पुष्णन्नुदयमेवायं मुनीनां चित्रमातनोत् / / 37 // तस्यान्यदोदगात्कर्म शर्मघात्यान्तरायिकम् / तेनाप किमपि क्वापि नायं दावषु // 453 //
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy