________________ // 45 // * वैद्यकं च स्मरिष्यति // 83 // आनीय चौषधीं विन्ध्याद्विशल्यां रोहिणी च सः / दन्तैः पिष्ट्वाऽऽदिमामही शल्योपरि निधास्यति || ||84 // द्वितीययाऽऽरोहयित्वा तं व्रणं मुनिमक्षरैः / ज्ञापयिष्यति भून्यस्तैः खं वपन्नथुलोचनैः / / 85 // युग्मम् // द्वारवत्यां बभूवाह | मुनिसेवया वैद्यो वैतरणिः पुरा / तैरथ्यामासदं श्राद्धोऽप्यार्तध्यानो प्रमद्वरः // 86 // मुनिस्तं कृपया साम्यरूपं धर्म प्रवक्ष्यति / व्यहं संन्यस्य वैतरणीजीभविता सहस्रारे सुरो स च // 87 // स द्रक्ष्यत्यवधेः साधु वितरन्तं नमस्कृतीः। स्वस्थानशनिनो निर्जीवस्याप्यत्यन्तवत्सलम् // 88 वकपः एत्य भक्त्या सुरः साधुं नत्वा खं ज्ञापयिष्यति / प्रापयिष्यति गच्छं च गुरोराः साम्यवैभवम् // 89 // श्रुन्वेति साम्यमाहात्म्य स्वर्गमनम् स्तुत्वा नत्वा जिनं हरिः / ययौ निजपुरीं स्वाम्यप्यगादन्यत्र निर्ममः // 90 / / वर्षासु द्वारकामेत्याऽन्यदा नेमिरवास्थित / उपासा| मास कृष्णस्तं सतृष्णश्चातकोऽब्दवत् // 91 // पप्रच्छ कि ? न वर्षासु दत्तहर्षासु साधवः / विहरन्तीत्युवाचाथ वाचा मधुमुचा प्रभुः | // 92 / / युग्मम् / / बहुजीवाकुलं पृथ्वीतलं वर्षासु जायते / सश्चरन्त्यत्र तत्प्राणत्राणाय न मुनीश्वराः // 13 // श्रुत्वेति श्रीपतिः प्रोचे तहिं मेऽपि गतागतैः / ससैन्यस्य भवेजीवघातः पातककृत्ततः॥९४॥ वर्षासु निःसरिष्यामि नाहं निजगृहाद्वहिः / अभिगृह्य प्रभोर्वक्त्रादिति धाम जगाम सः // 95 // युग्मम् // प्रवेशः प्रावृषं यावद्देयः कस्यापि नो मम / आवास इति च द्वारपालानादिष्टवानयम् // 16 // पुर्यां तत्राभवद्वीरः कुविन्दो भक्तिमान् हरौ / अवीक्ष्यापूजयित्वा च तं नामुक्त कदाप्यसौ // 17 // अन्तः प्रवेशाला च वीरको विष्णुवेश्मनः / द्वारस्थापितमुद्दिश्य पूजां प्रतिदिनं व्यधात् // 98 // अर्कोऽब्दादिव वर्षान्ते गेहात्कृष्णो विनिर्ययौ / ती चोपतस्थिरे भूमिपतयो वीरकोऽपि च // 99 / / किं ? धीर वीर ते कार्यमिति पृच्छति केशवे / द्वाःस्थाः शशंसुस्तद्वृत्तं भक्त्युत्क पनिबन्धनम् // 100 // वीरमस्खलितं कृत्वा कृपया स्वगृहे ततः / सहैवादाय जग्मे च हरिणा वन्दितुं प्रभुम् // 1 // यतिधर्म विभोः H // 45 //