SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ श्रीअमम जिनेशचरित्रम् / धन्वन्तरी| वैतरणी वैद्यस्वरू // 450 // पम् // 64 // रथमादत्स्व तहीति विष्णूक्तः सोऽब्रवीन्न मे / सेनांगयुद्धैः कार्य तद्विधेहि पुतसङ्गरम् // 65 // निषिद्धाधमयुद्धोऽथ तुष्टा- |ल्लभे हरिः सुरात् / दिव्यचन्दनजां भेरी शब्दात्पण्मासरोगहाम् // 66 // गते देवे हरिभैरी पण्मास्यास्तामवादयत् / प्राररोगोऽशाम्य- दुत्पेदे पण्मासान्न जने नवः / / 67 // देशान्तरादयो भेरीख्याति श्रुत्वाऽगमद्धनी। दाहज्वरातों लक्षेग सद्रक्षं फोप्युपाचरत् / / 68 // द्रव्यलुब्धः पलमात्रं दत्वा भेरी स तां पुनः / अन्यश्रीखण्डखण्डेनापूरिष्टाऽलक्ष्यसन्धिना / / 69 // इत्थं ददौ सोऽन्येभ्योऽपि लोभाद् भेर्यप्यभूत्ततः / श्रीखण्डखण्डैः कन्धेव निःप्रभावा च धिग्विधिः // 70 // पुर्यां जातेऽन्यदा रोगे केशवस्तामवीवदत् / रुष्टेव स्वामि| नोऽदत्त न च साऽल्पमपि स्वरम् // 7 // पुम्भ्यः प्रत्ययितेभ्योऽथ ज्ञात्वा भेरीकथां हरिः / हत्वा तद्रक्षमापञ्चाष्टमेनैतां सुरान्नवाम् | तां वादयित्वा नीरोगं कृष्णश्चक्रे पुरीजनं / धन्वन्तरिवैतरणी वैद्यौ चात्रादिशत्स्वयम् // 73 / / तयोर्भव्यो चैतरणिश्चिकित्सासुचितां जने / आख्यचक्रे स्वकीयं च ददौ पथ्यौपधादिकम् // 74 // पापां धन्वन्तरिस्त्वाख्यद्विशेषेण च साधुषु / तेऽप्यचिरे तत्सावा | नास्माकं सौम्य ! कल्पते // 75 / / उद्धृस्तानऽवदत्सोऽपि नायुर्वेदो मयाऽऽर्हतः / पेठे भवत्कृते कोऽपि मा मां प्राक्षुरतः पुनः // 76 / / | पुर्यामेवं तयोर्वर्तमानयोरन्यदा पुनः / प्राप्तं श्रीनेमिमुद्यानेऽपृच्छत्प्रेत्यगति हरिः // 77|| आख्यद्धन्वन्तरेः स्वामी सप्तम्यां नरका* वनौ / अप्रतिष्ठानकावासे सर्वोत्कृष्टस्थितां गतिम् / / 78 // भावी वैतरणीवेद्यो विपन्नो विन्ध्यकानने / वानराणां यूथपतिस्तत्र भ्राम्य श्च सोऽन्यदा // 79 // सार्थभ्रष्टैःसूरिसाधुवृन्दैरेकं तपोधनम् / लग्नशल्यं पदे मागे सर्वथा गन्तुमक्षमम् / / 80 / / ज्ञात्वा शल्यं दुराकर्ष भक्तत्यागोद्यतं च तम् / निर्वार्य सात्रैः सच्छाये नीतं तेश्च तरोस्तले / / 81 // मा मृड्वं मत्कृतेऽरण्ये इति तेनैव सादरम् / सार्थाय प्रहितः कृच्छ्रान मुक्तमीक्षिष्यते जवात् // 82 // च०क० // वानरेषु फिलिकिलायमानेष्धेप लप्स्यते / जातिस्मृति मुनि पश्यन् सर्ग-१३ // 450 //
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy