________________ // 449 // वैराग्याद् यादव राजीमतीदीक्षा क्षणाद् दहेत् // 48 // यस्त्वां पुर्यां विशन्तं च वीक्ष्य खोद्वन्धधीव्रजन् / शिरःस्फोटान्नियेताशु स ज्ञेयो भ्रातृहा त्वया // 49 // क्रन्दन कृष्णोऽपि संस्कार्य गजं पुर्यां विशन् द्विजम् / सोमं तथा मृतं वीक्ष्य गृध्रेभ्योऽदापयद् बलिम् // 50 // यदवो बहवो| | दीक्षां जगृहुर्गजदुःखतः / शिवादेवी दशार्दाश्च वसुदेवं विना नव // 51 // राजीमत्यपि संवेगाद् दत्तां श्रीनेमिपाणिना। व्रतश्रियं | समाश्रित्य स्वां प्रतिज्ञामफूपुरत् // 52 // तामन्ववाव्रजन्नन्या अपि बढ्यो यदुस्त्रियः। नन्दपुत्र्येकनाशाऽपि कृष्णप्राणोपकारिणी | // 53 // प्रभोश्च सोदराः सप्त हरेः पुत्राश्च भूरिशः / प्रात्रजन् केशवः प्रत्याख्यात्तु कन्याविवाहनम् / / 52 // तत्पुत्र्यः प्राव्रजन् सर्वा | वसुदेवस्य च प्रियाः / देवकी कनकवतीरोहिणीभिविनाऽखिलाः // 53 // गृहेऽपि कनकवती वैराग्यात्प्राप्तकेवला। स्वयमात्तव्रता |* | देवैः क्लुप्तोरुमहिमाऽखिलैः // 54 // नेमिं दृष्ट्वा वने गत्वा मासं चानशनं श्रिता / क्षीणनिःशेषकर्मा च लेभे मुक्तिश्रियं सखीम् | // 55 / / युग्मम् / / नैषधिः कमलामेलापतिः पौत्रस्तु सीरिणः / श्राव्रतदृढो भेजे सागरः प्रतिमाः प्रभोः॥५६॥ कायोत्सर्ग इमशानेऽसौ वैराग्यादन्यदा ददौ / रक्षसेव नभ सेनेनैक्षि च च्छलवीक्षिणा // 57 / / घटकण्ठं चिताङ्गारचितं न्यस्यास्य मूनि सः। | उवाच कमलामेलाहृतिबल्लेः फलं वृणु / / 58 // सागरोऽप्यधिसबैतत्स्मृत्वा पञ्चनमस्कृतिम् / सम्यक् साम्यरतः प्राप देवलोकं समाधिना // 59 // सदस्यूचेऽन्यदा शक्रो नीचयुद्धं करोति न / परस्य गुणानेव वक्ति दोषान्न केशवः॥६०॥ तदश्रद्दधता चक्रे नाकिना केनचित्पथि / दुर्गन्धः श्वा मृतः श्यामः कृष्णस्य व्रजतो बहिः॥६१।। दुर्गन्धवासितजनं तं श्वानं प्रेक्ष्य केशवः / ऊचे श्यामेऽत्र शोभन्ते दन्तास्तारा इवाम्बरे // 62 // हरन्नश्वं हरीभूय वाजिरत्नं सुरः पुरः / कृतान्यसैन्यदैन्यश्चान्वेत्य प्रौच्यत विष्णुना // 63 / / रे रे तिष्ठ क ? गन्ताऽसि मुश्चाश्वं मा वृथा मृथाः / श्रुखेति मायी प्रत्यूचे मां जित्वाऽश्वं गृहाण भोः // 449 //