SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ जिनेशचरित्रम् / गजकुमार दीक्षा निर्वाणश्च श्रीअमम प्यतिबल्लभः / यदुनेत्रसुधाविन्दुरिन्दुवत्प्राप यौवनम् // 30 // तनयां द्रुमराजस्योपयेमे स प्रभावतीम् / सोमां च क्षत्रियाजातां सोम शर्मद्विजाङ्गाजाम् // 31 // अन्यदा तत्र समवसृतान्नेमेर्मुखादऽयम् ! श्रुत्वा धर्म स वैराग्यः प्राब्राजीत्सप्रियाद्वयः // 31 // जीववत्प्र॥४४८॥ | व्रजत्यस्मिन् यदुवंशशरीरतः / पितरौ रामकृष्णौ च दशाश्चिारुदन भृशम् // 33 // स सायं प्रभुमापृछ्य श्मशाने प्रतिमां श्रितः / | देवाच्च श्वशुरेणैक्षि ब्रह्मणा सोमशर्मणा // 34 // प्रव्रज्यायं मम सुतां व्यडम्बयदिति क्रुधा / सोऽस्य मनि घटीकण्ठं चिताङ्गारचितं न्यधात् / / 35 / / असत्प्रवृत्तमेनं चेन्नाहं बोधयितुं क्षमः / तदस्मै कुप्यतो मे स्याद् व्यक्ता प्रत्युत मूर्खता॥३६॥ मुमुक्षोदुःखहे तुर्मे देहोऽरियों भवानुगः / तमेवायं निगृह्णानः सुहृदोऽर्थान्तरं नहि // 37 // अविचिन्त्य स्वधर्मस्य बाधां मत्कर्मशुद्धये / यः प्रवृत्तो PSIT न चेदेनं सहे तत्स्यां कृतापहः // 38 // देहस्त्वत्तो विभिन्नोऽयं साद्धं गन्ता त्वया न च / कृतनस्य तदस्या वत्तिस्ते जीव नोचिता | // 39 // सोढाः प्राग् नरके नानारूपा या वेदनास्त्वया / नेयं पीडा तदंशेऽपि तज्जीव ! क्लीवतां त्यज // 40 // ध्यायन्निति गजोऽगौरः पीड्यमानोऽपि साम्यभृत् / दग्धकर्मेन्धनो लब्धकेवलो मोक्षमासदत् // 41 // सादरं सोदरं द्रष्टुं हरिरुत्कण्ठितः प्रगे / नन्तुं च नेमिमचलद्रथस्थः सपरिच्छदः // 42 / / बहिः पुर्या वजन् वृद्धं वहन्तं शिरसेष्टकाः। द्विजं देवालयकृते दृष्ट्वा करुणया हरिः॥४३॥ | आपाकादिष्टकां निन्ये स्वयं लोकोऽप्यथाहतः। इष्टकाः कोटिशोऽनपीस हि राजानुवर्तकः // 44 // युग्मम् / / सोऽथ गत्वा प्रभु नत्वाऽपृच्छत्क्वागाद्गजो मुनिः / स्वाम्यप्याख्यत्तस्य मुक्तिं वैशसात् सोमशर्मणः // 45 // मूच्छित्वा क्षणमाश्वस्याऽपृच्छद् भूयः क्रुधा हरिः। ज्ञेयः स दुर्द्विजो नाथ ! भ्रातृघाती मया कथम् ? // 46 // स्वाम्यूचे कृष्ण ! मा कुप्य द्विजाय स हि तेऽनुजम् / कन्तेिनोपचक्रेऽद्य मार्गे विनं भवानिव // 47 // सिद्धिः परस्य साहाय्यात् कार्यस्य स्यात्सतां द्रुतम् / वायुना दीपितो ह्यग्निस्तृणकक्ष सर्ग-१३ // 448 //
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy