________________ श्रीअमम जिनेशचरित्रम् / तुर्ये धुर्येऽर्जनाय जिनश्रियः। जिनपरिवृढानेमेबन्धोनिशम्य गृहिव्रताधिगममसमं सम्यक्त्वाद्यं जनैरिह यत्यताम् // 25 // इत्याचार्यश्रीमुनिरत्नविरचिते श्रीअममस्वामिचरिते महाकाव्ये तुर्यभवे श्रीनेमिकौमार-क्रीडा-दीक्षा-केवलोत्पत्ति-समवसरणसंघ-दशाहरामकृष्णतत्पुत्रधर्मप्रतिपत्ति-शासनदेवतास्वरूपवर्णनो द्वादशः सर्गः // 0 428 // त्रयोदशः सर्गः। देवकी // 446 // स्वरूपम् इतश्च भद्रिलपुरे दत्ताः प्राग् निगमेषिणा। देवकीकुक्षिजाः षड् ये सुलसानागयोः सुताः॥१॥ तैश्च ताभ्यामुद्वाह्यन्त द्वात्रिंशत्कन्यकाः पृथक् / रुतुवच्च च्यधुश्चित्रमहो प्रद्युम्नशासनम् // 2 / / ज्ञात्वा च समवसृतं श्रीनेमि पितृभिः सह / नन्तुं प्राप्ताः प्रति| बुद्धास्तद्गिरा प्राव्रजन मुदा // 3 // बभूवुश्चरमाङ्गास्ते द्वादशाङ्गधराः क्रमात् / तपस्यन्तो विहृत्येयुभरका प्रभुणा सह // 4 // सहस्रा| प्रवणात् षट् ते कृत्वा संघाटकत्रयम् / षष्ठान्ते पारणायागुः पुर्यन्तर्देवकीगृहे // 5 // वीक्ष्यातिहृष्टा कृष्णाभमादौ प्राप्तं मुनिद्वयम् / मोदकैर्देवकी प्रत्यलम्भयत्सिहकेशरैः / / 6 / / घुणाक्षरक्रमात्तत्रान्यत्साधुद्वयमागमत् / सा हृष्टा तदपि प्रत्यलम्भयत्तेः सुमोदकैः // 7 // | दैवात्तृतीयमप्यागात्तत्र साधुद्वयं तदा / तन्नत्वा देवकी प्रोचे मृदुवाग रचिताञ्जलिः // 8 // किं ? दिग्मोहाधुवां प्राप्तौ पुनः किं ? मे | मतिभ्रमः / लभन्ते मुनयः किं वा नास्यां भक्तादिकं पुरि // 9 // ताभ्यां प्रोचे न नौ मोहो न ते भ्रान्तिर्वयं पुनः / षट् सोदरा: प्राबजाम द्वौ द्वौ भृत्वाऽऽगमाम च // 10 // दध्यौ देवक्यमी कृष्णतुल्याः किं ? स्युः सुता मम / ऊचेऽतिमुक्तको मां यजीवत्पु // 446 //